________________
श्रीमगवनामकौमुदी।
पुरंदर" इत्यादिवाक्यानि। ननु विधिपरयोर्मन्त्रार्थवादयोः स्वार्थे तात्पर्याभावे कथं प्रमितिजमकत्वं तात्पर्यस्य निर्णीतस्य प्रमितिजनकत्त्वा-- त्तत्राह-तात्पर्य होति। कल्पनागौरवान्मानाभाञ्चेति भावः । तत्प्रतिब न्धं प्रमितिप्रतिबन्धं निरुन्धे निवर्तयति, यथैकमेवाद्वितीयमित्यादिवा. क्येष्वस्मिन्यामेऽयमेक एवाद्वितीयः पुरुष इत्यादिवदुपचरितार्थत्वशङ्क. याऽद्वैतप्रमाप्रतिबन्ध उपक्रमादिलिङ्गैस्तात्पर्यनिर्णये तन्निवृत्तिः, एवं च यत्र प्रतिबन्धकानवतारो विषयश्चासंदिग्धः प्रमाणान्तरानधिगतश्च प्रमाणान्तराविरुद्धश्च यथा पुरन्दरस्य वज्रहस्तत्वादि तत्र प्रामाण्यं मन्त्रार्थवादयोः स्यादेवेत्याह-तद्यदीति । चशद्वात्प्रमाणान्तराविरुद्धविषयं,तत् तर्हि, तात्पर्यमिति। नितिमिति शेषः। तस्य शद्वस्य। वायुर्वक्षेपिष्ठेत्यादीनां, धूम एवेत्यादीनां वाक्यानां गतिमाह-तत्संगानेति । तस्य विषयस्य, संगानं प्रमाणान्तरसंवादः, विगानं तद्विसंवादः क्रमेणोत्तरेणान्वयो, गुणवादस्वम् औपचारिकत्वं, ततश्च वायुर्वं क्षेपिष्ठत्यादीनां प्रमाणान्तरसंवादादनुवादत्वं, धूम एवेत्यादीनां प्रमाणान्तरविसंवादादौपचारिकलां, वज्रहस्तः पुरन्दर इत्यादीनांप्रमाणान्तरसंवादविसंवादाभावात्प्रामाण्यस्य च स्वतस्त्वात्स्वार्थे प्रामाण्यमेव युक्तम् । उपनिषदां गतिमाह-उपनिषदामिति । अनन्यशेषत्वादिति मन्त्रार्थवादबैलक्षण्यं, मन्त्रादीनां विधिशेषत्वाद्, आत्मतत्त्वमबगमवन्तीनामिति विधिवैलक्षण्यम्, अनुवादत्वपरिहारायाह-अनधिगतमिति। अपुरुषार्थत्व. परिहाराय-अपास्तेति । दुःखाभावमात्रं परिहरति-अनन्तानन्देति। ननु द्वैतावभासिप्रमाणान्तरविरोधादप्रामाण्यं स्यान्नेत्याह-प्रमाणान्तरेति । तस्यैवेति । प्रमाणान्तरस्यैवेत्यर्थः । उपकमोपसंहारादितात्पर्यलिङ्गो. पेतत्वादुपनिषदामिति भावः । पुराणानां गतिमाह-तन्मूलत्वादिति। मन्त्रार्थवादोपनिषन्मूलत्वादित्यर्थः। स्वार्थे सिद्ध इति शेषः। विधौ विवादाभावात्, तत्रैव सिद्धार्थे प्रामाण्ये भट्टाचार्यसंमतिमाह-उक्तं चेति । न चैवं नाममाहात्म्यप्रतिपादकानां पुराणवाक्यानामपि प्रामाण्यं स्याने त्याह-तथाऽपीति। यद्यपि मन्त्रादीनां प्रामाण्यं तथाऽपीत्यर्थः। पुराणवचनानि भजनाय देवतास्तावकत्वमेवाश्रयन्त इति संबन्धः। अशेषपापक्षयफलकनामकीर्तनविधिपरत्वं किन्न स्यादत पाह-दुस्तरेति । दुरितं. ब्रह्महत्याऽऽदि,मात्रशद्वेनाल्पत्वं द्योत्यते। प्रतिज्ञातेऽर्थे हेतुमाह-मन्वा दिवाक्यविरोध इति । विरोधं सूचयति-गुरुतरेति। यदि नामकीर्तन
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com