________________
श्रीभगवनाम कौमुदी ।
तथाऽपि देवता तत्त्वतत्पराणां पुराणानामनुष्ठेयार्थपराणां स्मृतीनां च स्वे स्वे गोचरे गरीयस्त्वाद् गुरुतरप्रायश्चित्तविधायिमन्त्रादिवाक्य विरोधे दुस्तरदुरितक्षयोदेशेन नामसंकीर्त्तनमात्रं विधातुमशकुवन्ति पुराणवचनानि भजनीय देवतास्तावकत्वमेवाश्रयन्ते यस्याः सकृकीर्त्तनमप्येतादृक् सा पुनराप्रायणमुपासिता किं न करोतीति तस्मादविवक्षितार्थत्वमेवैषामिति ।
१६
अत्राभिधीयते - यथा कार्य्यं सिद्धे च वेदस्य प्रामाण्यमविशिष्टं तथा पुराणानामपि, सर्वेषु पुराणेषु वर्षाश्रमधर्माणां प्रबन्धेन प्रतिपादनात्,
श्रीमद्भागवते तावद् -
धर्मः प्रोतिकैतवोऽत्र परमो निर्मत्सराणां सतांवेद्यं वास्तवमत्र वस्तु शिवदं तापत्रयोन्मूलनम् ॥ श्रीमद्भागवते महामुनिकृते किं वा परैरीश्वरः सद्यो हृयवरुध्यतेऽत्र कृतिभिः शुश्रूषुभिस्तत्क्षणादिति पुराणस्य त्रिकाण्डरूपत्वप्रतिपादनात्, श्रीमहाभारते च
धर्मे चार्थे च कामे च मोक्षं च भरतर्षभ ! ॥ यदिहास्ति तदन्यत्र यन्नेहास्ति न तत्क चिदिति धर्म्मब्रह्मणोरविशेषेण प्रतिपाद्यत्वप्रतिज्ञानात् प्रति
पादनाच्च,
भविष्योत्तर मत्स्यपुराणादिषु च धर्म्मप्रतिपादन सौभाग्यस्यैव भूयस्त्वाच्च नातिशङ्कनीयमेव धर्मे प्रामाण्यंपुराणानां तत्र यथा काण्डभेदेन नानार्थत्वमविरुद्धंवेदानां, तथा पुराणानामपि भविष्यति ।
,
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com