________________
श्रीभगवन्नाम कौमुदी |
स्य श्रीमदनन्तानन्दरघुनाथस्य करुणाकादम्बिनीमुक्तसृक्तिसुधोद्धारासारैः स्मृतिपुराणवचनविरोधाभासभावितनितान्तमसृणशङ्कापङ्कप्रक्षालनेन तस्यैव रघुराजशिरोमणेः सर्व्वतः प्रसृपरपरमकारुण्यसुधाऽर्णवस्य निरङ्कुशमहिमधामनि श्रीरामनामनि खचेतसः समाधानमेव प्रयोजनं, तत्र केषाञ्चिदतिसाहसिकानामत्या वेशोऽयमनूद्यमानोऽपि महापतन हेतुरपि भगवन्नाममाहात्म्यमननस्य भगवदुपासनासमानसौभाग्यत्वान्निराकरणार्थमनूद्यते
ग्रन्थस्य साक्षाद्विषयमाह - श्रत्रेति ग्रन्थइत्यर्थः । पुराणवचनानि सर्वेषामप्यघवतामिदमेव सुनिष्कृतम् । नामव्याहरणं विष्णोर्यतस्तद्विषया मति
रित्यादीनि, विचाराङ्गं संशयमाह - किमेतानीति । एतेषां स्वार्थः नामोच्चारणस्य पापक्षयहेतुत्वरूपो त्रिवक्षितो न वेत्यर्थः, संशयबीजं च पापविशेषो लोके वेदे चोभयविधवाक्यदर्शनं, संशयान्तरमाह - यदेति । कस्य चिदिति । मन्वा युक्तप्रायश्चित्तस्येत्यर्थः । स्वप्राधान्येन स्वातन्त्र्येणेत्यर्थः, संशयान्तरमाह, तदाऽपीति । स्वातन्त्र्येऽपीत्यर्थः । श्रद्धा = श्रास्तिक्यबुद्धिः, भक्तिः = परमेश्वर विषयज्ञानं, विवेको = वैराग्यं विषयेषु, अभ्यासो नामावृत्तिः, देशः काश्यादिः, कालः कर्मोपरमादिः, श्रादिशब्देन शुचित्वादि, विचाराङ्गमवान्तरप्रयोजनमाह श्रस्येति । श्रस्य विचारस्य रघुराजशिखामणेः श्रीरामनामनि चेतसः समाधानं स्थैयंविश्वासविशेष एव प्रयोजनमित्यन्वयः । तत्र द्वारमाह स्मृतीति, स्मृतीनां मन्वादिप्रणीतानां च द्वादशाब्दादिनाशस्य पापस्य कथंतन्नाममात्रेण निरास इत्येवंरूपो विरोधाभासो न तु विरोधः तेन भावितः कृतो नितान्तं मसृणश्चिक्कणो दृढ़ः शङ्कापङ्कः तस्य प्रक्षालनेनेति संशयनिराकरणं द्वारमित्यर्थः । तत्र हेतुमाह - श्रीमदिति । श्रीमदनन्तानन्दो नाम गुरुः स एव रघुनाथस्तस्य करुणैव कादम्बिनी मेघमाला तया मुक्ता ये युक्तिसुधोद्धारा युक्तय एव सुधा = श्रमृतं तस्योद्धाराउत्कटधारा श्रासारा वृष्टयः ताभिरित्यर्थः युक्तिपदस्थाने सुक्तिपदपाठः क्व चित् तत्र सूक्तयो वाक्यानि किंलक्षणस्येत्यत श्राह - सकलेति ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com