________________
प्रकाशसहिता
यथा प्रौढा कामिनी निःस्वानामधीशमतिनिर्धनमपि तत्तद्देशेषु प्रवस. न्तमपि बहुगुणशून्यमपि कं चन पुरुषं सुभगानां परिबृढमतिसुन्दरं मृषामानाद् दूरं मनःपूर्वकं मानेन सत्कारेण सविनयं शनैर्यत्नाइतप्रे. षणादिनाऽन्तर्णयतीति, यद्वा श्रुतिस्तत्त्वमस्यादिवाक्यम् अधीशं परमे. श्वरम् अशेषाणामाचं गुणगरिमनिमुक्तं निर्गुणंमृषामानाद् दूरं प्रत्यक्षादिमानागोचरं परिबृढमपरिच्छिन्नं यं गुरुस्वरूपं निःस्वानां विरक्तानांशमनदतटीषु प्रवसतां शान्तानामत एव सुभगानां “न वैराग्यात्परंभाग्यमिति" प्रसिद्धः साधनचतुष्टयसंपन्नान्प्रतीत्यर्थः, अन्तर्णयति अभेदेन बोधयति सविनयं शनैर्यत्नादित्यभ्यासादितात्पर्यलिङ्गोपेतत्वं सूच्यते, निर्गुणमप्युपचारेण प्रतिपादयतोत्याह-उपचरन्तीति ॥७॥ चिकीर्षितं प्रतिजानीते-चेत इति भगवन्नामकौमुदीति ग्रन्थनाम कौमुदी चन्द्रप्रकाशः चकोराणां पतिविशेषाणां संतोषवृद्धये समुद्रवृद्धये च भवति, इयमपि प्रेक्षावतां चेतश्चकोरसंतोष एव पीयूषममृतं तस्याम्बुधिः समुद्रस्तस्य वृद्धये क्रियते ॥८॥
अत्र श्रीमद्भगवन्नाममाहात्म्यप्रतिपादकानि पुराणवचनान्युदाहृत्य विचार्यन्ते-किमेतान्यविवक्षितखार्थान्युत खार्थपराणीति ? यदा स्वार्थपराणि; तदाऽपि किंसाक्षात्पापक्षयहेतोः कस्य चिदङ्गभावेन भगवन्नामकीर्तनंपापक्षयहेतुः; उत स्वप्राधान्येन ? यदापि खप्राधान्येन तदाऽपि किं श्रद्धाभक्तिज्ञानवैराग्याभ्यासदेशकालविशेषादिसापेक्षत्वेन; उत तन्नरपेक्ष्येणेति ?
अस्य विचारस्य सकलश्रुतिस्मृतीतिहासपुराणागमार्थसतत्त्वसन्देहसन्दोहलतालवित्रचरणनखचन्द्रिकाऽश्चल
भनेकार्थस्य शब्दस्य वाचकत्वे नियत्रिते। संयोगाद्यैरवाच्यार्थधीकृद् व्यावृत्तिरञ्जनमि
त्यादिसिद्धान्तविरोधाद्, एवं चात्राप्रकृतविशेष्यस्य पार्थक्येनानिर्देशात्र श्लेषो, नापि शब्दशक्तिमूलध्वनिः प्रकृतविशेष्योपस्थापकपदस्थानुभयार्थकत्वात् किन्तु प्रकृतविशेष्यभूतायाः श्रतेरश्लिष्टतया समासोक्तिः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com