________________
श्रीभगवन्नामकौमुदी।
कस्तूरिकाया लेप इव, सुरयोषितां कृष्णपत्नीत्वं गतानामुत्तंसो भूषणमिव, मुनिमनसां वशीकरणार्थोषध्याः पल्लव इव ॥२॥
कररुहाणि करनखानि तान्येव कुलिशानि वज्राणि तैर्द्विषतां हिरण्यकशिपुप्रभृतीनां हृदयग्रन्थीन् वक्षस्थलानि ग्रन्थय इव तान भिन्दन विदारयन् , भजतां प्रह्लादादीनां हृदयग्रन्थीन् पदकमलनखदीप्तिभिभिन्दन् ॥३॥४॥
उल्लसति प्रदीप्ते नेत्राग्नौ जगतो हविःस्थानीयस्यावदानानि जुव्हतो यस्य महारुद्रस्य मनोजो मदनः प्रथमाऽऽहुतिः स पुरा भेत्ता त्रिपुगरिर्जयतीति ॥५॥ ___यत्पादपद्मनखकान्तेस्तरङ्गेणैकदेशेन जीर्यन्नश्यजम्बालं पङ्क इवैता. दृशं जाड्यं तेन जाचिकधियां प्रसरणशीलबुद्धीनां शिष्याणां धियां चित्तवृत्तीनां निःसीमसौख्यजलधिरभूमिरविषयों न यच्छिष्या अतिसुखिन इत्यर्थः । यद्वा यच्छिष्यधियामविषयो नास्ति सर्वज्ञा इत्यर्थः । सोऽस्मद्गुरुर्जयता, जागरूकः सावधानः ॥६॥
निर्गतं स्वं ममताऽऽस्पदं येषां विरक्तानामित्यर्थः अधीशस्वामिनं; शम एव नदस्तत्तटीषु प्रवसतां तिष्ठतामशेषाणामाद्यं. मुख्यं, गुणा विषयास्तेषां गरिमा गुरुत्वं भारस्तेन निर्मुक्तं रहितं. सर्वसंन्यासिनम्, अपिशरोऽनुक्तमादिविशेषणसमुच्चयार्थः, मृषामानादहंकाराद् दूरं निरहंकारं ये गुरुं श्रुतिः श्रवणोपलनिता विद्योपचरन्ती सेवमाना; अन्तर्णयति = अन्तर्मुखं प्रत्यप्रवणं संपादयति सविनयं विनोतं शनैर्यत्नादित्यभ्यस्तत्वंसूचितम् । अत्र शमादिसंपन्नत्वं सर्वसंन्यासित्वं निरहंकारत्वं विनीतत्वं चेति श्रवणाधिकारिविशेषणानि पञ्चभिर्विशेषणैरुक्तानि श्रुतिरुपचरन्ती शनैर्यत्नादिति श्रवणाद्यभ्याससंपत्तिरुक्ता अन्तर्णयतीति श्रवणादिफलं साक्षात्कारउक्तः अत एव सुभगानां परिबृढं भाग्यवन्तम् , अत्रायं श्लेष'प्रतिभासः
१-चिन्त्यमेतद्, यत्रार्थद्वयस्यापि प्रकृतत्वमप्रकृतत्वं वा तत्रैव श्लेषः, प्रकृते भुतेः प्रकृतत्वेन कामिन्याश्चाप्रकृततया न श्लेषव्यवहारः, यद्यपि प्रकृताप्रकृतविषयोऽपि श्लेषो नव्यैः स्वीकृतस्तथाऽप्यसौ विशेषणमात्रश्लिष्तास्थले, यदि तु विशेष्यस्यापि श्लिष्टतायां श्लेष एव स्यात्तदा शब्दशक्तिमूलध्वनिस्तूच्छियेतैव, न चाप्ययदीक्षितादिभिः प्रकृताप्रकृतश्लेषोऽङ्गीकृतो विशेष्यश्लेषसत्त्वेऽपीति वाच्यम् ,
Shree Sudharmaswami Gyanbhandar-Umara, Surat
d, Surat
www.umaragyanbhandar.com