________________
श्रीभगवन्नामकौमुदी।
-
-
--
सर्वार्थशक्तियुक्तस्य देवदेवस्य चक्रिणः ।
यद्वाऽभिरोचते नाम तत्सर्वार्थेषु योजयेदितिवचनात् । हरेरिति विशेषणत्वनिर्देशेन पापक्षये भगवत्स्वरूपानुसंधानानक्षत्वम्-.
अवशेनापि यन्नाम्नि कार्तिते सर्वपातकैः।
पुमान्विमुच्यते सद्यः सिंहवस्तैर्वृकैरिवेतिवचनादु, अत्र हरिशद्वेन सर्वज्ञः सर्वेश्वरः सर्वाधारः परमात्मा यो वेदान्तिभिर्मायोपहितं चैतन्यमित्यभिधीयते, षष्ठ्या च सम्बन्धवाचिन्या वाचकत्वं, ततश्च विश्ववषट्कारादिशद्वानां सहस्रनामस्तोत्रा न्तर्गतानामपि न बहिः पापक्षयार्थ प्रयोगः तेषां परमेश्वरवाचकत्वाभावाद्, नाप्यात्मादिशद्वानां जीवेश्वरसाधारणानां वस्त्वादिशब्दवत् ।
श्रीश्रीगौरकृष्णः शरणम् । भगवत्प्रेमदं तस्य नाम नाम नमन् यते ।
सव्याख्यभगवन्नामकौमुद्याटिप्पनी प्रति । १-अत्रेदं विवेचनीयम्-भगवदवाचकता सहस्रनामस्तवघटकनानांया टीकाकृतोक्ता सा न प्रामाणिकी, तथा हि तेषां नाम्नां भगवद्विषयकबोधजनकत्वाभावे वैयर्थ्यमेव, बोधकत्वे चार्थबोधौपयिकः संबन्धः शब्देप्वावश्यकः, स चाभिधा लक्षणा वा, भाषा चेद्वाचकत्वं दुर्निवारमेव, द्वितीया चेत् क्यमादिमांविनाऽन्यस्या अवसरः, शक्यसंबन्धी हि लक्षणा, शक्त्यभावे कथमिव लक्षणायाउम्मेषो, वाचकस्वाभावे च कुतस्त्या शक्तिरिति सुधियो विदाकुवंन्तु, । यदप्युक्तं. सहस्रनामस्तोत्रान्तर्गतानां नाम्नां न बहिःपापक्षयार्थ विनियोग इति तदपि निर्मूलं, स्तोत्राहिस्तेषां पापानाशकत्वं; किं कस्यापि प्रतिबन्धकस्य सद्भावादुत भगवदनुपस्थापकत्वाद्, नायः; तस्य दुर्वचत्वाद्, नात्यः, तथात्वे सुकृतोत्पादकत्वमपि तेषां दुरुपपादम् , एवं च "प्रमाणं प्राणनिलय" इत्यादितः प्रमाणशब्दस्य भगवदुपस्थापकत्वेन मङ्गलार्थकतेत्यादिरूपा न्यायदर्शनप्रथमसूत्रन्याख्याने विश्व. नाथन्यायपञ्चाननाधभियुक्तानामुक्तयो विरुध्येरन् , स्वयं च स्वपितृकृतन्यायप्रकाशटीकाभाट्टालंकारे ग्रन्थारम्भमङ्गलपद्यव्याख्याने "आनन्दो नन्दनो नन्द" इति सहस्रनामघटकानन्दनाम भगवत्परत्वेन व्याचक्षाणः कथमिवात्र प्रतीपमाचरन संचुकोच । एतेनानुपदमेवात्मादिशब्दानां भगवदवाचकत्वोक्तिरपीदमीयाऽनुपादेय व, आत्मशब्दस्य जीवेश्वरसाधारणस्य चेतनत्वं चैतन्यत्वं वा वाच्यताऽवच्छेदकनेश्वरत्वमित्यन्यदेतद् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com