________________
प्रकाशसहिता
कररुहकुलिशैर्द्विषतां चरणाम्बुजनखरकान्तिभिर्भजताम् हृदयग्रन्थीन् भिन्दन् मनसि नृसिंहः समुल्लसतु ॥३॥ यदधिरेणुबीजानि जनैरुतानि मूर्द्धसु ॥ सद्यः सुरद्रुमायन्ते श्रीधरः स श्रियेऽस्तु वः ॥४॥ उल्लसति लोचनाग्नौ जगदवदानानि जुह्रतो यस्य ।। प्रथमाहुतिर्मनोजः स जयति देवः पुरां भेत्ता ॥५॥
यत्पादपद्मनखकान्तितरङ्गजीर्यजम्बालजाविकधियां न धियामभूमिः ॥ निःसीमसौख्यजलधियतादनन्तः सोऽस्मद्गजगदनुग्रहजागरूकः ॥६॥
अपि च अधीशं निःस्वानां शमनदतटीषु प्रवसतामशेषाणामाद्यं गुणगरिमनिमुक्तमपि यम् ॥ मृषामानाद् दूरं श्रुतिरुपचरन्ती सविनयंशनैर्यत्नादन्तर्णयति सुभगानां परिबृढम् ॥७॥ चेतश्चकोरसन्तोषपीयूषाम्बुधिबृद्धये ।। इयं विस्तार्यते श्रीमद्भगवन्नामकौमुदी ॥८॥
अंह इति । दुरितं पापं दुःखं चेत्यर्थः, दुरितनिवर्तकत्वं वचनाद् दुःखनिवर्तकत्वं तु श्रान्तानां सद्यो विश्रान्त्यनुभवात् संशद्वेन रोगादिनिवर्तकत्वं सूच्यते, तदुक्तं
सर्वरोगोपशमनं सर्वोपद्रवनाशनम् ।
शान्तिदं सर्वरिष्टानां हरेर्नामानुकीर्तनमिति ॥ अखिलं समस्तं, न विद्यते खिलं परिशिष्टं वासनारूपं यत्रेति संहरणक्रियाविशेषणं वा, सदित्यभ्यासानपेक्षत्वं
___ "सकृदुश्चरितं येन हरिरित्यक्षरद्वयमि"त्यादिवचनात्, सकलेति सर्वाधिकारित्वं, जगन्मङ्गलं जगतां सकलकल्याणप्रदं
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com