________________
प्रकाशसहिता श्रीभगनामकौमुदी |
॥ श्रीगणेशाय नमः ॥ श्रीगोपालं गुरुं भजे ||
नाम्नैव नाशयति यो भवपाशबन्धंदानैव यो व्रजवधूभिरयत्नबद्धः ॥ एवं दयाजलनिधिर्निजवर्गव श्यः सेव्यः स मेऽस्तु सततं सुखसिन्धुरेकः ॥ १ ॥ नमस्कृत्य गुरून्सर्ववेदान्तार्थाविरोधतः ॥ भगवन्नाम कौमुद्याः प्रकाशः प्रवितन्यते ॥ २ ॥ सम्यङ्गिरूपितमिदं यदि नाद्रियन्ते दुष्टा निकृष्टमतयो हृदि मत्सरेण || किं तावता ज्वरवतामरुचेर्न जातु दुग्धस्य शुद्धमधुरस्य विदूषणं स्यात् ॥ ३ ॥ प्रेक्षावतामधिकारिणां भगवन्नाममाहात्म्यविषये निर्णयज्ञानाय चिकीर्षितस्य निर्विघ्नपरिसमात्यादिकामो भगवन्नाममाहात्म्य वर्णनमेव मङ्गलमाचरति -
ॐ नमः श्रीकृष्णाय |
अंहः संहरदखिलं सकृदुदयादेव सकललोकस्य || तरणिरिव तिमिरजलधिं जयति जगन्मङ्गलं हरेर्नाम ॥ १ ॥ कारुण्यामृतनिर्भरः सुरसरि जन्माकरः श्रीवधूलीलाब्जं व्रजकामिनी कुचतटीकस्तूरिकास्थासकः ॥ उत्तंसः सुरयोषितां मुनिमनोवश्यौषधीपल्लवोयस्याङ्घ्रिः सुरवल्लभः स जयति श्रीपुण्डरीकप्रियः ॥ २ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com