________________
प्रकाशसहिता
अवशेनापि यन्नाम्नि कीर्त्तिते सर्वपातकैः । पुमान् विमुच्यते सद्यः सिंहस्तैर्मृगैरिवेति ॥ श्रीनारदीये च
हरिरिति सकृदुचरितं दस्युछलेनापि यैर्मनुजैः । जननीमार्ग मुक्त्वा मम पदवीं निविशते मर्त्यः एवं सर्वत्र ।
॥
"
अभ्यासमाक्षिपति - नन्विति । एकस्यैवेति । एकश्य पुनः श्रुतिरेव भेदिका, श्रविशेषाद् = विधेयविशेषाभावात् किं ततस्तत्राहअनर्थकं हि स्याद्, यथा समिधो यजति तनूनपातं यजतीभ्यासत्यैकार्थतात्पर्य गमकत्वं दृश्यतेऽत श्राह - श्रानन्दमय इति । श्रसनेवेति व्यतिरेकः । श्रस्ति ब्रह्मेत्यन्वयः । इह तु न तथा, दुर्बोधत्वादित्यर्थः । तिरस्कृत्वादिति पञ्चम्यन्तं न विरुध्यत इत्यनेन संबध्यते । न केवलं - दुर्बोधत्वमभ्यासहेतुः किं तु सुकरत्वेनाश्रद्धेयत्वशङ्काऽपीति भावः । गतिसामान्यं निरूपयति-गतीति ।
င်စ
एतेषु कोऽधिकारी तत्रेति ? अत्रोच्यते - आसन्नमरणोऽधिकारी, विक्रुश्य पुत्रमघवान्यदजामिलोऽपि नारायणेति म्रियमाण उपैति मुक्ति - मिति दर्शनाद्, यस्यावतारगुणकर्म विडम्बनानि नामानि येsसुविगमे विवशा गृणान्त । तेऽनेकजन्मशमलं सहसैव हित्वा संयान्त्यपावृतमृतं तमजं प्रपद्ये ॥
इति च, श्रीनारदीये
-
ब्राह्मणः श्वपचीं भुञ्जन् विशेषेण | रजखलाम् । अश्नाति सुरया पक्कं मरणे हरिमुच्चरन् ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
----
www.umaragyanbhandar.com