________________
श्रीभगवन्नामकौमुदी। मुच्यते पातकात्तस्मान्नात्र कार्या विचारणेति निर्धारणाच, युक्तं च तस्मिन्नवसरे श्रद्धादिनैरपेक्ष्यं नाम्न एंव सुदुर्लभत्वात् , तस्मान्न केन चित् किश्चिद्विरुध्यत इति सर्व सुस्थम् । एवं मध्यमश्रद्धानामधिकारिणां मनांसि समाधातुमुत्प्रेक्षते पन्थानमविरोधस्य । अन्य एव पुनः पन्थाः पारमार्थिकः, तथा हि स्मृतिपुराणविरोधे व्यवस्थादयो नैव निविशन्ते, विषमं हि प्रामा. ण्यमनयोः, वेदादवगतेऽर्थे पदान्तरैरुपनिवद्धानि महर्षिवाक्यानि खलु स्मृतयः; पुराणानि पुनर्वेदा एव श्रीमहाभारते मानवीये च
इतिहासपुराणभ्यां वेदं समुपद्व्हयेदिति
वचनात् , पूरणात्पुराणमिति व्युत्पत्तेश्च, न चात्रावेदेन वेदस्य बृंहणं संभवति, न ह्यपरिपूर्णस्य कनकवलयस्य त्रपुणा पूरणं संभवति।
ननु यदि वेदशब्दः पुराणमितिहासं चोपादत्त तर्हि पुराणमन्यदेवान्वेषणीयं; यदि तु न, न तर्हि इतिहासपुराणयोरभेदो वेदेन ? __ उच्यते-विशिष्टकार्थप्रतिपादकस्य पदकदम्बकस्यापौरुषेयत्वादभेदेऽपि स्वरक्रमभेदाद् भेदनिर्देशोऽप्युपपद्यते, अपि च साक्षादेव वेदशब्दः प्रयुक्तः पुराणेषु
"पुराणं पञ्चमो वेदः", "इतिहासपुराणं च पञ्चमो वेद उच्यते', "वेदानध्यापयामास महाभारतपञ्चमानि",
त्यादौ, अन्यथा पञ्चमत्वं च नावकल्पेत, समानजातीयनिवेशित्वात् संख्यायाः, ब्रह्मयज्ञाध्ययने च विनि
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com