________________
[ ४७७ ]
,
व्याख्या- तेसुयत्ति तेषुच, तेषुपुनर्दिनेषु दिवसेषु येषु गर्भादयो बभूवुर्धन्या, धर्मधनलकधारः पुण्यभाज इत्यर्थः । देवेन्द्रादयः सुराः सुरेन्द्र प्रभृतयः कुर्वेति विदद्धति भक्तिमतो बहुमाननम्राः किमित्याह, जिनयात्राद्यर्हदुत्सवपूजा स्नात्र प्रभृतीनि कुत इत्याह विधानाद्विधिना वा जिनयात्रादि विधानानि किं भूतानि जिनयात्रादीनीत्याह, कल्याणं स्वश्रेयस ं कस्येत्याह, आत्मनः स्वस्य चैव शब्दस्य समुच्चयार्थत्वेन परेषां चेति गाथार्थः । ३२ । यत एवं इयंग (हा, व्याख्या- इत्यतो हेतोः पूर्वोक्तजीवानां कल्याण फलत्वादि लक्षणात्तेयइति येषुजिन गर्भाधानादयो भत्रन्ति, दिना दिवसाः दिनशब्दः पुल्लि ंगोस्ति प्रशस्तः श्रेयांस्ततः किमित्याह, ता इति यस्मादेवं तस्मात् शेषैरपि देवेन्द्रादि व्यतिरिक्तैर्मनुष्यैरपि न केवलमिन्द्रादिभिरेवेत्यपि शब्दार्थः, तेषु गर्भादि कल्याणक दिनेषु कर्त्तव्यं विधेयं जिनयात्रादि वीतरागोत्सव पूजाप्रभृतिकं वस्तु सहर्षं सप्रमोदं यथा भवति, कानि च तानि दिनानीत्यस्यां जिज्ञासायां, सर्वजिन सम्बन्धिनां तेषां वक्तु मशक्यत्वाद्वर्त्तमान तीर्थाधिपतित्वेन प्रत्यासन्नत्वादेकस्यैव महावीरस्य तानि विवक्षुराह, तेयत्ति तानि पुनर्गर्भादि दिनानिइमान, इमानिवक्षमाणानि वर्द्धमानस्य महावीर जिनस्य भवन्तीति गाथार्थः ॥ ३३ ॥ तान्येवाह, आसाढ़ गाहा, कत्तिय गाहा, व्याख्या - आषाढ़ शुद्धषष्ठी आषाढ़ मासे शुक्लपक्ष स्यषष्ठी तिथिरित्येकं दिनमेवचैत्रैमासे तथेति समुच्चये, शुद्ध त्रयोदश्यामेवेति द्वितीयं चैवेत्यऽवधारणे, तथा मार्गशीर्ष कृष्ण दशमीति तृतीयं वैशाखशुद्वदशमीति चतुर्थं च शब्दः समुचयार्थः, कार्त्तिक कृष्णेचरमापंचदशीति पंचमं एतानि
Shree Sudharmaswami Gyanbhandar-Umara, Surat
,
www.umaragyanbhandar.com