________________
[ ४१६ ]
चउरो तह सातिणा चरिमो ॥ ३५ ॥ अहिगय तित्थ विहाया भवंति णिदंसिया इमे तस्स । सेसाणवि एवंबिय णियणिय ति त्थेषु विण्णेया ॥३६॥ तित्थगरे बहुमाणे अभ्मासो तहय जीय क पस्स । देविं दाइ अणुगिती गंभीर परूवणालोए ॥३१॥ व गणोय पवयणस्स इयजत्ताएजिलाण जियमेण । मग्गाणुसारि भावो जायइ एत्तोच्चय विसुद्धो ॥ ३८ ॥
अब श्री अभयदेव मूरिजी कृत उपरोक्त सूत्रकी वृत्तिका पाठ दिखाता हूं सो पृष्ठ १३५ से १३६ तक का पाठ नीचे मुजव है, यथा, -
निज समये स्वकीयावसरे रूढिगम्ये अनुरूपम् औचित्येन कर्तव्या विधेयाः कदेत्याह जिनानामर्हतां कल्याण दिवसेषु, पंच महाकल्याणी प्रतिवद्ध दिनेष्वपीति ॥ कल्याणान्येव स्वरूपतः फलत चाह, पंच गाहा, गम्भेगाहा, व्याख्या पंचेति पंचैव महा कल्याणानि परमश्रेयांसि सर्वेषां सकल कालनिखिल नर लोक भाविनां जिनानामर्हतां भवंति नियमे - नावश्यं भावेन, तथा वस्तु स्वभावत्वात् भुवनाश्चर्य भूतानि निखिल भुवनाद्भत भूतानि त्रिभुवनजनानंद हेतुत्वात्, तथा कल्याणफलानि च निश्रेयस साधनानि च समुच्चये, जीवानांप्राणिनामिति, गर्भे, गर्भाधाने, जन्म, उत्पत्तौ च शब्दः समुचये, तथेति वाक्योपक्षपे निष्क्रमणे अगारवासान्निर्गमे, चेवेति समुच्चयावधारणार्थावुत्तरत्र सम्भत्स्येते ज्ञान निर्वाणे समाहारद्वंद्वत्वात् केवलज्ञान निर्वृत्योरेवच, केषां गर्भादिष्वीत्याह, भुवनगुरुणां जगज्ज्येष्ठानां जिनानामईतां किमित्याह, कल्याणानि स्वनिःश्रेयांसि भवन्ति वर्त्तन्ते ज्ञातव्याति यानीति गाथाद्वयार्थः । ३० ३१ । ततश्चतेसु गाहा,
,
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
-
·