________________
व्ययीभावः ॥ श्रीगुरुभ्योनमा सौचक्रमप्रानं तत्पुरुष महानन्पुरु षइति प्रयो जनमिति । द्विगोस्तत्पुरुब्न्वेइनिशेषः॥पंचराज मिति समाहार द्विगौराजा हरिति टचस मासस्यै वातावयवइत्यकारो तोतरपदत्ताभावान्नखीत्वा ततु यचरा जीत्फ दाह सक्का चित्को यया । भाष्यविरोधादिति हरदत्तः तच न्याय सभे हैनरुपयस्यापिस म्यकूचे भाष्यविरो धोकैः साहस मात्र त्वा यनु यात्रा दित्व मेची कृपा करावी तन्नैनिदिका हिनी या या दोनो गतिविशेष वा चित्लाङ्गन्पर्धा कर्म केतिक हरितशन चत नियनिद रिडे निवार्तिके नसनी विकल्याघस्यु विभाषे निनिषेधः पतिते प्रसक्तः सर हैव नियान नाचे निको क्त भक्ताना दाव देते यात स्पपून गतौ वेत्यस्यापतितो पृपती तदाश्रयायोगात् यस्य वि भावैन्यन्त्र का च इत्यनुतेः सर्वसम्मतत्वात तादी नासंबोधने स्वबैतत्व संभवेय्यन्यत्रा पिस मास स्पेष्टत्वातरित समुदायेश्रितादयो भा
Dharmartha Trust J&K. Digitized by eGangotri