SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ 268 सिरस निचेत्सत्यामाध्यमुरगुरवस्वरोपचारे विश्वकार्येषयव्ययीभावस्पाययसंज्ञाविधानाबदोषः। २ नए वायशरदमिन्यूत्रयिलोयोनायधप्पाडुमनस्यामपिवेत्पादाचारगोनखावयवेनयो। वीयर्थनास्तीनिज्ञापिनत्थाय्यष्टकोरवेतिलिंगान्समांसोतेनन्नाश्रीयंन शनिदिवानदीप शीयोगीमास्याय हायरायोध्यदिशानदीशवस्यैवयहरोनि सज्ञाया उपनदीतिरोभा नसकालाइ स्वःहितिमध्येहविकल्पकथनीवत तलनेहान्यतरस्यामित्यनुव तो बङगतिस्त्रस्वभाध्यविरोधानातथाहिनदीविशेषाणगंगा यमुनादीनीयहणा माशंकाशरत्यभलिघुविधादशश्याठानिसमाहितीनचेदभाध्यनदीयौसीमासीत्यस्य यातिकत्वेसंगछनोअतएवसनवयहसतरवार्थवतव्यवलितविभावामाश्रित्यू निकैय्यटन्समीयोचमाविमेकाप्रित्ययावन्याहोत्यहसारजाथामान राम, अन्य तरस्यामित्यनरत्याविकल्पासिंद्धनिभावशतवैयाकरता सिद्धानरत्नाकर २८८ Dharmartha Trust J&K. Digitized by eGangotri
SR No.034463
Book TitleSiddhant Kaumudi Vyakhyan Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages507
LanguageSanskrit
ClassificationBook_Devnagari
File Size390 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy