SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ 269 नि सिमभावगएवंखवाक्षेपइन्पादियुसर्वत्रोद्यानचेवूकाष्ठश्रियानस्यानामधानखाप्रत्ययेनदादि नियमाभाविधिकदाचिछिताशईदपिडकोऽवरिवारलतरााभावेनगनिकारकोयपदानामिनि खबत्यनेम्याक्समासेनतष्ठायीष्टसिद्धिरितिवाच्याजहत्वा यांश्रिताशदस्यानर्थकत्वेनायन्य योगासंभवांतोयानरेनखात्ययानप्रकृतिकसंवतार को विधानेनादापत्वातासमुदायावयव संनिधौसमुदायस्वकार्यपयोजकत्वारा न्यथासंदर्योत्रिरित्ययायते उत्तरार्थस्यायिसपे न्यस्यभरपापिसबंधसभवतत्यागायोगावॉयसापेक्षत्वनासामोदिनव्या समादधिरोनश्चिन्त्यम् मानिन्यसायेत्तत्वानायविगतिकारके त्यादेन यविषयगकर्ट करवानेत्यत्रेवहिनीयाश्रिनेन्स त्रकारकतहिशेषयोरन्यादानादिनिानदायनाहिनीयांशहस्येवतद्विशवायछापकस्यसत्वाता शिनाहिदैनवञ्चित्यस्माकमेवसमाधानसम्यागतिकवीतस्मालगायतेनकश्चिदोष न्यानातावानलकष्टकमेकमायरा कनहरूपासचबवाहिताखलभाति किमनेनेति राम. मानिछानस्थरमपातप्रसगारासमासातः कश्चस्यारागमानिनिरिन्योगादिक एतेनयेनविधिरितिसूत्रेकर्षयरमश्रितहतियताकमायसवुयन्तमुदाहायमितिकैगरीन्तानरस्तम् Dharmartha Trust J&K. Digitized by eGangotri
SR No.034463
Book TitleSiddhant Kaumudi Vyakhyan Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages507
LanguageSanskrit
ClassificationBook_Devnagari
File Size390 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy