________________
भावदेवभवदेवब्रह्मोत्तरस्वर्गगमनवर्णनम्
ज्वलत्यस्य प्रतापाग्नी सोदुमक्षमकाः परे । क्षणादेव पलायंते दूराद्दर्शनमात्रतः ॥ ४२ ॥ तस्य पत्नी तु नाम्ना स्यात्पबद्धा यशोधना। मन्मथस्य धनुयष्टिरिव सौंदर्यराजिता ।। ४३॥ भावदेवचरः सोऽयं देवोऽभूत्तृतीये दिवि । ततश्च्युत्वा तयोः पुत्रः संजातः स्वायुषः क्षये ॥४४॥ ततो बन्धुभिराम्नातः परमानंदवर्द्धनात् । नाम्ना सागरचंद्रोऽसाविन्दुवद्वद्धते क्रमात् ।। ४५॥ अपि तत्रैव देशेऽस्ति वीतशोका पुरी वरा । चंद्राश्मघटिता यत्र भित्तयो भांति कांतिभिः॥४६॥ यंत्र नार्यः समालोक्य भित्तौ स्वप्रतिविम्बकम् । सपत्नीभ्रांतितो यांति विमुखा रतकर्माण ॥ ४७ ॥ यत्र क्रीडाचलेषूचैः खेलति नवयौवनाः। क्रीडाथै पतिभिः सार्द्ध कचिच्चापि लतागृहे ॥४८॥
१ हाङ्गणेषु खचितस्फटिकोपलेषु काचिच बालवनितानुपति नवोढा । दृष्टात्मन: प्रतिनिधि किल शंकितासी
दक्तेक्षणा क्षणममर्षधिया सपत्न्याः ॥ लाटीसंहितायां १-२९ । चन्द्रप्रमचरितेऽपि एतत्समानार्थकः श्लोकः
निपातयन्ती तरले विलोचने सजीवचित्रासु निवासभित्तिषु । नवा वधूयंत्र जनाभिशंकया न गाढमालिंगति जीवितेश्वरम् ॥ १-२७ ।