________________
जम्बूस्वामिचरिते
अपि यत्र महामानमानसा रेमिरे भृशम् । कलहंसरवैस्तूर्ण गायंतीव हि तद्यशः ॥ ३१ ॥ समपाः कूपका यत्र वाप्यो वारिजलोचनाः । घनं वनानि मार्गेषु निधानानि पदे पदे ।। ३२ ॥ ग्रामा यत्र विराजते पुरंदरपुरोपमाः । नराः सुंदरभूषाद्या नार्य्यश्चाप्यतिसुंदराः ॥ ३३ ॥ किमत्र वर्णयेद्विद्वान् यत्र सौख्यं निरंतरम् । दिदृक्षया तीर्थेशानां दिवःखण्डमिवागतम् || ३४ ॥ तत्रास्ति महती नाना रम्या पूः पुण्डरीकिणी । द्वादशयोजनायामा नवयोजनविस्तृता ।। ३५ ।। यत्रोपवनराजीभी राजते भूमिरुत्तमा । खातिका यत्र पातालं शालश्चाप्यंवरं स्पृशेत् ॥ ३६ ॥ जैनधर्मरता यत्र श्रावका मुनयस्तथा । रमंते व्रततीर्थेषु मराला मानसेष्विव ॥ ३७ ॥ तपः कुर्वेति घोरोग्रमुग्रा यत्र तपोधनाः । वाह्योद्यानेषु निर्भीकाः सर्वसंगविवर्जिताः ॥ ३८ ॥ यत्र कर्मक्षयं कृत्वा केवलोद्भूतिरक्षया । जायते प्राणिनां शश्वत्केपांचिद्भव्यसंज्ञिनाम् ॥ ३९ ॥ केषांचित्सम्यक्त्वोत्पत्तौ रत्नगर्भावनिर्यथा । साभूत्स्वर्गादि सौख्यानां प्राप्तौ निःश्रेणिकेव च ॥ ४० ॥ तत्र भूपोऽस्ति नाम्नापि वज्रदंतो बलान्वितः । केवलं न रदास्तद्वत्सर्व वज्रमयं वपुः ॥ ४१ ॥
७८