________________
भावदेवभवदेवब्रह्मोत्तरस्वर्गगमनवर्णनम्
इत्थं तत्प्रतिबोधाद्धि धैर्यमालम्ब्य धीधनौ।। कारयामासतुर्धर्मे मतिं जने सुखप्रदे ॥ २० ॥ निरुद्धेन्द्रियरूपाणि व्रतान्यादातुमक्षमी। तत्पर्यायस्वभावत्वान्नेच्छारोधो दिवौकसाम् ।। २१ ॥ ततः केवलमिज्याहौँ चक्रतुर्जिनश्मनाम् । पूजां तत्रत्यविम्बानामपि भावविशुद्धये ।। २२ ।। | तच्चैत्यद्रुममूलस्थौ स्वायुरते समाहितौ । प्रतिमाध्यानयोगेन ध्यानकारयावलंबिनो ॥ २३ ॥ नमस्कारंपदान्युच्चैः स्मरंती निर्भयाविह । मुकुलीकृत्य करौ साक्षात्क्षणाददृश्यतां गतौ ॥ २४ ॥ जम्बूद्वीपे महामेरौ विदेहे पूर्व दिग्गते । उत्सपिण्यवसपिण्योः कालभेदविवर्जिते ॥ २५॥ द्विरुक्तसुषमादीनां दुःखांतानामनास्पदे । सदा तीर्थंकरोत्पत्तौ तत्पदस्पर्शपावने ॥२६॥ विष्णूनां प्रतिविष्णूनां चक्रेशानां तथैव च । उत्पत्तिस्थानके रम्ये लांगुलायुधशालिनाम् ॥ २७॥ कर्मभूमिरिति ख्याते धनधान्यसमन्विते । नीवृत संपद्यते तत्र नाम्ना च पुष्कलावती ॥ २८॥ यत्र ग्रामाः समासन्नाः कुक्कुटोड्डीनमात्रकाः। पदे पदे समासीना दृश्यंते सस्यसंपदः। ॥ २९ ॥ सरांसि यत्र राजते पद्माक्षीणीव सज्जलम् । दृष्टा तत्रत्यनारीणां चचूंषि साश्रुतां ययुः ॥ ३० ॥ १ नमस्कारमन्त्र । २ देशः । ३ कुक्कुटैस्ताम्रचूडैः उड्डीय सम्यक् प्राप्यन्ते इति ।