________________
जम्बूस्वामिचरिते
कदाचिजलकेलौ ता रमन्ते रमणैः सह । यत्रोपवनवीथीषु कामुक्यः पर्यटति च ।। ४२ ॥ तत्रास्ति बलवांश्चक्री महापद्मोऽभिधानतः । यस्य तेजोमयी कीर्तिविस्तृता भुवनत्रये ॥ ५० ॥ निधनां च नवानां स्यादधीशः सर्वसंपदाम् । चतुर्दशप्रमितानां रत्नानामधिपः स्मृतः ।। ५१ ।। षट्खण्डवसुधायाश्च पतिश्चैकोऽद्वितीयकः । द्वात्रिंशत्कसहस्राणां भूपानां सेवितक्रमः ।। ५२ ।। पण्णवतिसहस्राणां योषितां वल्लभः स्मृतः। अब्जिनीनां समुत्साहे सहस्रांशुरिवोदितः ॥ ५३॥ तत्र काचिन्महादेवी वनमाला नाम्ना मता। रतकर्मविधौ सासीदिव्यौषधवञ्चक्रिणः ॥ ५४॥ तद्गर्भेऽवततारासो भवदेवचरोऽपरः । क्रमाच्छुभे दिने लग्ने पुमानजनि भूतले ॥ ५५ ॥ ततो जन्मोत्सवस्तस्य कृतो मुदितचक्रिणा। याचकेभ्यो यथाकामं दत्तं स्वर्णादिकं बहु ।। ५६ ।। तूर्याणां निनदेस्तत्र बधिरीकृतदिक्चयम् । गायतीमंगलोद्गीतिं नृत्यंति स्म परस्त्रियः ।। ५७॥
१ महापद्मश्च पद्मश्च शो मकरकच्छपौ।
मुकुन्दकुन्दनीलाश्च खर्वश्च निधयो नव ॥
२ सेनापतिगृहपतिपुरोहितगजहयसूत्रधारस्त्रीचक्रछत्रचर्ममणिकाकिनीखगदंडेति चतुर्दशनरत्नानि ।
३ वेश्याः