________________
भावदेवभवदेवब्रह्मोत्तरस्वर्गगमनवर्णनम्
पेठुश्चारणवृंदाश्च गद्यपद्यादिसंस्तुतिम् । नराः कुसुमसंमिश्रचंदनद्रवचर्चिताः ॥ ५८ ॥ अथ पुत्राननं चक्री निरीक्ष्य मुदमाययौ । धातुवादी यथानंदं लभेत्प्राप्य रसायनम् ।। ५९ ।। ततश्चक्रेऽथ चक्रेशो बन्धुवर्गसमाहितः । नाम्ना शिवकुमारं तं लब्धान्वर्थाभिधानकम् ॥ ६॥ स्तनंधयः पयःपानवृद्धिमाप दिने दिने । यथा बालशशी नूनं कलाभिर्वर्धतेऽनिशम् ॥ ६१ ।। शैशवे मातुरंकस्थः केवलं न तदा भवेत् । किंतु यावत्क्षणं हस्तैलालितः स्वजनैरपि ।। ६२ ।। क्रमाज्जातकुमारोऽसावष्टवर्षप्रमान्वितः। पपाठ शब्दशास्त्राणि तदर्थानुगतानि वै ॥ ६३ ॥ अधीती शस्त्रविद्यायां संगीतेऽथापि नाटके । युद्धे वीरगुणोपेतो भूभारोद्धरणक्षमः ॥ ६४ ॥ उद्वाहितोऽथ कन्याभिः समं तच्छतपंचभिः। चक्रिणानंदयुक्तेन परमोत्सवकारिणा ।। ६५ ॥ राजते स्म कुमागेऽसौ समं सामंतमंत्रिभिः। निर्जिताशेषनक्षत्रकांतिरिन्दुरिवैककः ॥६६॥ कदाचिद्गीतगोष्ठीभिः रमते स्म शुभाननः। क्वचिदातोधनादेन प्रीतिवांश्चक्रिनंदनः ॥ ६७ ॥ कचिद्रादेषु वैद्यानां भट्टानां च ज्योतिष्मताम् । कौतुकी तर्कवादेषु परस्परविरोधिषु ।। ६८॥ १ स्तनं धयति इति स्तनधय अतिशिशुः ।।