________________
८२
जम्बूस्वामिचरिते
कचित्कवित्वगोष्ठीषु कचिन्नाव्यरसेषु च । कचित्क्रीडाद्रिखेलायां चिक्रीड सह यौवनैः ॥ ६९ ॥ वनोपवनवीथीषु सरितां पुलिनेषु च । सरम्सु जलक्रीडायै कांताभिरगमन्मुदम् ।। ७० ।। आलिंगनं ददौ स्त्रीणां कदाचिद्रतकर्मणि ।। तासां स्मितकटाक्षैश्च रंजमानो मुहुर्मुहुः ॥ ७१ ।। कदाचिन्मानिनी मुग्धां कोपनां प्रणयात्मिकाम् । नयति स्म यथोपायमनुनयं नयात्मकः ॥ ७२ ।। कचिच्चैत्यालये गत्वा जिनविम्बानपूजयत । वारिगंधादिसामग्या भावशुद्धया च पावनः ।। ७३ ।। कचिद्धमे शृणोति स्म गुरुभ्यः सुखकारकम् । इत्थं शिवकुमारोऽसौ योवनेऽप्यगमन्मुदम् ।। ७४ ॥ अंतरे पुंडरीकिण्यामस्ति सागरचन्द्रमाः। भावदेवचरः सोऽयं भोगसागरमध्यगः ।। ७५ ॥ अथान्येयुः समायातस्त्रिगुप्तिमुनिसत्तमः । प्रतिभाति जगत्सर्वं यस्य ज्ञानचतुष्टये ॥ ७६ ॥ सर्वपौरजनास्तत्र वंदनार्थ वने ययुः। वीक्ष्य सागरचंद्रोऽपि जगाम मुनिसंनिधौ ॥ ७७ ॥ ततो नागरिका धर्म पप्रच्छुर्विनयान्विताः। स्वीयं सागरचंद्रस्तु पृच्छति स्म भवांतरम् ॥ ७८ ॥ ततोऽवादीन्मुनिस्तत्र विमृश्यावधिचक्षुषा । शृणु वत्स महाभाग वृत्तं पूर्वभवोद्भवम् ॥ ७९ ॥