________________
भावदेव भवदेवसानत्कुमारस्वर्गगमनवर्णनम्
कामिन्यादिमहाभोगा मुक्तोच्छिष्टा नंतशः । यतस्तत्रानुरागेन किं मुने दुःखदायिना ।। २२८ ॥ श्रुत्वा मुनिरिमां वाचं निर्गतां कामिनीमुखात् । धिक्कुर्वन्निवात्मानमीषलज्जापरोऽभवत् ।। २२९ ॥ तस्याः प्रशंसनं चक्रे प्रतिबुद्धमना मुनिः । भवदेवोऽग्निसंयोगादिव कार्तस्वरोऽमलः ॥ २३० ॥ धन्य त्वमय नौकासीद्भवान्ध्युत्तरणे मम । निमज्जतः शतावर्ते मोहागाधतले भृशम् ।। २३१ ।। इत्युक्त्वाथ गतो वेगान्निः शल्यो मुनिसन्निधौ । मुक्तपात्रों भ्रमावर्ते संग्रहीतश्चिरादिव || २३२ ॥ नत्वाथ मुनिनाथं तमुपविश्य यथासने । यथावृत्तं स्ववृत्तान्तं तस्मै सर्वमचीकथत् ।। २३३ ।। छेदोपस्थापनं कृत्वा ततश्वेतः स संयमी । जातः साक्षान्मुनिर्जेता कर्मणां भावशुद्धितः ।। २३४ ॥
आत्मध्यानरतोऽप्यासीद्रागद्वेषविवर्जितः । तपः कुर्वन्नजस्रं स भ्रात्रा सार्धमतिष्ठत् ।। २३५ ॥ निस्पृहः स्वशरीरेऽपि सस्पृहो मुक्तिसंगमे । सहिष्णुः श्रुत्पिपासादिदुःखानां समभावतः ।। २३६ ।। अरिमित्रतृणस्वर्णलाभालाभसमः शमी । निंदास्तुतिसमो धीमान् जीविते मरणे समः ॥ २३७ ॥
१ प्रमादकृतानर्थप्रबन्धविलोपे सम्यक्प्रतिक्रिया छेदोपस्थापना ।
७३