________________
जम्बूस्वामिचरिते
इतिकर्तव्यतामूढः पर्याकुलितचेतसः । चिंतयामास चित्ते स्त्रे भवदेवो नवोद्देहः ।। १७३ ॥ निवृत्त्याथ गृहं यामि किं वा गृहामि संयमम् । इति संशयदोलायां क्षणं नास्थायि तन्मनः ।। १७४ ॥ उद्वाहस्यावशिष्टं यत्कार्यं कृत्वानया समम् । कांतया दुर्लभान् भोगान् भुंजामीति यथेप्सितान् ॥ १७५ ॥ इदमाकूतं तु मे चित्ते वर्तते स्वमनीषितम् । कस्याग्रे कथयाम्यत्र व्रीड्यावृतमानसः ।। १७६ ।। वेदं पदं मुनीशानां दुर्द्धरं महतामपि । अस्मादृशा वराकाः क दष्टाः कामभुजंगकैः ।। १७७ ॥ अथ चेन्न करोम्यत्र गुरुवाक्यमसूक्षणात् ।
६८
अयं ज्येष्ठो मम भ्राता माभूलज्जापरायणः । १७८ ॥ विमृश्योभयपक्षेऽपि कृत्याकृत्यविशेषतः । सशल्यः कृतधैर्योऽसौ दीक्षामादातुमुद्यतः ।। १७९ ।। चिंतितं तेन चित्ते स्वे सशल्येन विमृश्यता । गमिष्यामि पुनर्गेहं यथाकालमतः परम् ।। १८० ॥ विमृश्यैतत्सछद्मः स भवदेवो नताननः । अवादीन्मुनिमुद्दिश्य यथा धूर्तविचेष्टितम् ॥
१८९ ॥
मुने परोपकाराय बद्धकक्ष महातप ।
मयि दीने कृपां कृत्वा देहि दीक्षां त्वमाहतीम् ।। १८२ ॥ विज्ञातो मुनिना तूर्ण सावधिज्ञानचक्षुषा । गोपयन्नपि दुर्लक्ष्यं स्वाभिप्रायं द्विजोत्तमः ॥ १८३ ॥
१ नवविवाहितः । २ अनादरात् ।