________________
भावदेवसानत्कुमारनामस्वर्गगमनवर्णनम्
निःशंको जिनसूत्रार्थे सशंको व्रतपरिच्युतौ । दयालुः सर्वजीवेषु निर्दयः कर्मशांतने ॥ ९७ ॥ . स्याद्वादी कुमतध्वान्ते तेजस्वी भानुमानिव । सौम्यः शशीव सर्वांगे धीरो मेरुरिवोन्नतः ।। ९८॥ भवदावाग्नितप्तानां स्याज्जैनो जलदोपमः । धर्मोपदेशनीरेण पोषिता भव्यचातकाः ॥ ९९॥ सर्वसंघाष्टकोपेतोऽतंद्रितो विजितेन्द्रियः। ज्ञानविज्ञानसंपन्नो गणी गुणनिधिः शमी ॥१०॥ समः शत्रौ च मित्रे च जीविते मरणे समः। समो लाभे सुलाभे च समो मानापमानयोः ॥ १०१॥ रत्नत्रयधरो धीरो तपसालंकृतविग्रहः । अजस्रं सावधानश्च संयमप्रतिपालने ॥१०२॥ उपेक्षावानपि प्रायः करुणारसपूरितः । । मुनिरुद्देशयामास जैन धर्म दयामयम् ॥ १०३ ॥ भो भो भव्यजना यूयं शृणुध्वं धर्ममुत्तमम् । स्वर्गापवर्गयोजिं त्रैलोक्यशरणं शुभम् ।। १०४ ॥ संसारेऽत्र सुखं न स्यादासर्वत्रिदिवौकसाम् । कर्माधीनतया दभ्रं तदुदयवशवर्तिनाम् । ॥ १०५॥ तथापि मोहमाहात्म्यात्मत्यस्तमितलोचनः । संसारी मनुते सौख्यं संसक्तो विपयेष्वधीः ॥ १०६॥
१ विनाशने । २ सम्यग्दर्शनज्ञानचारित्राणि इति रत्नत्रयं । ३ जडः ।