________________
६०
जम्बूस्वामिचरिते
अत्रांतरे पुरा दुष्टकर्मोपार्जितपाकतः । जातस्तातस्तयोः कुष्ठी महाव्याधिप्रपीडितः ॥ ८६ ॥ कुष्टव्याप्तशरीरः स गलत्कर्णाक्षनासिकः । शीर्णोपांगश्च सर्वांगे यातनाव्याकुलीकृतः ॥ ८७ ॥ अज्ञानेनार्यते कर्म तद्विपाको हि दुस्तरः । स्वादु संभोज्यते पथ्यं तत्पाके दुःखवानिव ॥ ८८ ॥ मत्वेति धीमता त्याज्या विषया विषसंनिभाः । धर्मामृतं च पानीयं निर्विकारपदप्रदम् ।। ८९ ।। अत्यंत दुःखितो विप्रो जीवनाशापरिच्युतः । प्रविष्टो ज्वलिते वह्नौ चितानानि पैतंगवत् ॥ ९० ॥ तद्वियोगात्तु शोकार्ता सोमशमपि तत्प्रिया । वेगात्तत्र चितायां वै तेन सार्धमवीविशत् ।। ९१ ॥ मृतयोर्मातृपित्रोश्च जातौ तौ दुःखभाजनौ । शोकसंतापसंतप्तौ संलपत्करुणारवौ ।। ९२ ॥ ततो बन्धुभिरात्मीयैः साचैव प्रतिबोधितौ । तदा शोकं विमुच्याशु कृतवन्तौ पितुः क्रियाम् ॥ ९३ ॥ संतर्पणं यथाम्नायं सर्वे कृत्वा विमत्सरौ । पूर्ववत्सद्मकार्येषु सोद्यतौ भवतस्तदा ॥ ९४ ॥ इत्थं दिनगणैः कैश्चिद्गतेऽथ मुनिपुंगवः । आगतस्तत्र सौधर्मो नाम्ना धर्मवपुः शमी ।। ९५ ॥ सर्वसंगविमुक्तात्मा बाह्याभ्यंतरभेदतः । यथजातस्वरूपोऽपि सज्जो गुप्तश्च गुप्तिभिः ॥ ९६ ॥
१ पूर्वकर्मोदयेन । २ तीव्रवेदना । ३ पतन् सन् गच्छति इति पतंगः शलभः । ४ नमोऽपि ।