________________
भावदेवसानत्कुमारनामस्वर्गगमनवर्णनम्
तत्रैकदेशांशव्याप्तं वर्द्धमानाभिधं पुरम् । वनोपवनराजीभिः राजितं परिखादिभिः ॥ ७५ ।। चतुर्गोपुरसंयुक्तं विशालं शालवोष्टितम् । सुंदरीभिः समाकर्णि दिव्यभूषांबरादिभिः ।। ७६॥ तत्र विना वसंत्येव वेदमार्गानुरागिणः । याज्ञिकाः श्रेयसे हिंसां कुर्वतीहाधमाधमाः॥ ७७॥ हन्यते पशवस्तत्र गोगजाजानरादयः । मिथ्यांधकारसंछन्नहम्भिर्दुष्पथगामिभिः ॥ ७८ ।। अथ तत्र वसेकश्चिद्विमो वेदविदांवरः।। स्वधर्मकर्मनिष्णातो नान्नार्यावमुरीरितः ॥ ७९ ॥ तस्य भार्या सती नान्ना सोमशमा पतिव्रता । सीतेवैकपतिः साध्वी भर्तुश्छन्दानुगामिनी ॥ ८॥ तयोः पुत्रावभूतां द्वौ पुष्पदंतांविवोद्यतो । नाम्नाद्यो भावदेवश्च द्वितीयो भवदेवकः ॥ ८१ ।। क्रमादधीतिनी शास्त्रवेदव्याकरणादिषु । निदानादिचिकित्सांते वैद्ये तर्के च छन्दसि ।। ८२॥ ज्योतिःसंगीतगानेषु काव्यालंकरणेषु च । किमत्र बहुनोक्तेन विद्याब्धेः पारगाविध ॥ ८३ ॥ वावदूको सुवादेषु ज्ञानविज्ञानकोविदी। अपि चात्यंतस्नेहा मिथो पुण्यसुखाविव ।। ८४ ।। इत्थं सुखं सुवर्द्धन्तौ यावद्द्वौ निरुपद्रवम् । ज्येष्ठो द्वादशवर्षीयो लघुादशवर्षक: ।। ८५।। १ चन्द्रसूर्यो इव । २ वावदूकोऽतिवक्तरि इत्यमरः ।