________________
भावदेवसानत्कुमारनामस्वर्गगमनवर्णनम्
मिथ्यात्वं च कषायाश्च योगोऽविरतिरेव च । भावाश्रवस्य विज्ञेया भेदाश्चामी यथागमात् ॥ ५४ ॥ सत्सु भावाश्रवेष्वाशु योग्याः कार्माणवर्गणाः । गच्छति कर्मपर्यायैः स च द्रव्याश्रवः स्मृतः ।। ५५ ।। आश्रवपूर्वको बन्धो द्विविधः सोऽपि पूर्ववत् ।
आश्रितानां यतो बन्धः प्रकृत्यादिप्रभेदतः ॥ ५६ ॥ आश्रवस्य निरोधो यः स संवर उदाहृतः । तत्राद्यो भावशुद्धिः स्यात्परः कार्माणरोधतः ॥ ५७ ॥ निर्जरा च द्विधा प्रोक्ता सविपाकाविपाकतः । अत्र संवरपूर्वा या निर्जरा सोऽच्यते बुधैः ॥ ५८ ॥ भावद्रव्यात्मिका द्वेधा निर्जरा तत्त्ववेदिनाम् । तत्राद्या शुद्धभावः स्यात्कर्मनिर्जरणं परा ।। ५९ ॥ पुंसोऽवस्थांतरं मोक्षः कृत्स्नकर्मक्षये सति । ज्ञानानंदादिधर्माणामाविर्भावात्मकः स्वतः ।। ६० ।। शुभ भावो हि पुण्यस्य पापस्याशुभ एव च । पूर्वो व्रतादिरूपात्मा तद्विपक्षः परः स्मृतः ॥ ६१ ॥ वदत्येवं जिनेशाने तत्त्वानि श्रेणिकं प्रति । उत्तीर्णमंवरात्किंचित्साक्षात्तेजोमयं तदा ।। ६२ ॥ बिम्बं खेर्द्विधा भूत्वा किमागच्छच्च भूतले । द्रष्टुं लक्ष्मी विरागस्य जिनस्यानतवैभवम् ॥ ६३ ॥
१ अशुद्धावस्थात्यागः शुद्धावस्थाग्रहणं ।
५७