________________
जम्बूस्वामिचरिते
ज्ञानमप्रतिघं विश्व पर्यवेत्सीत्तवाक्रमात । यथा ज्ञानं तथैवाभूत्क्षायिकं तव दर्शनम् ।। ३३६ ॥ वश्वं प्रजानतोऽपीश यत्तेनास्तां श्रमक्लमो। अनंतवीर्यताशक्तेस्तन्माहात्म्यं परिस्फुटम् ।। ३३७ ॥ रागादिचित्तकालुष्यव्यपायादुदिता तव । विरतिः सुखमात्मोत्थं व्यनस्यात्यंतिक विभो ॥३३८॥ प्रशांतकलुषं तोयं यथेह स्वच्छतां ब्रजेत् । मिथ्यात्वकर्दमापायाद् दृकशुद्धिस्ते यथार्थताम् ॥ ३३९ ॥ संत्योऽपिलब्धयः शेषास्त्वयि नार्थक्रियाकृतः । कृतकृत्ये वहिदिव्यसंवन्धो हि निरर्थकम् ।। ३४०॥ एवं प्राया गुणा नाथ भवतोऽनंतधा मताः । तानहं लेशतोऽपीश न स्तोतुमलमल्पधीः ।। ३४१ ।। भगवंतमाभिष्टुत्य विष्टपातिगवैभवम् । भर्तुः श्रीमंडपारंभे स्वकोष्ठेऽवीविशन्नृपः ॥ ३४२॥ जम्बूद्वीपेऽत्र वर्षे समयमधिगते भारत तत्र देशे। नाम्ना विख्यातकीर्ताविह भुवि मगधेगाथसंपन्निधाने । तत्रापि श्रीगिरा राजगृह इति महाराजधानी पुरेऽस्मिन् । भूपः श्रीश्रेणिकोऽगाद्विपुलगिरिगिरी वर्द्धमानस्य भूमौ ॥३४३॥ इति श्रीजम्बूस्वामिचरिते भगवच्छ्रीपश्चिमतीर्थकरोपदेशानुसरितस्याद्वादानवद्यगद्यपद्यविद्याविशारदपण्डितराजमल्लसाधुपासात्मजसाधुटोडरसमभ्यथिते श्रेणिकमहाराजसमवसरणगमनवर्णनो नाम द्वितीयोऽधिकारः।