________________
श्रेणिकमहाराजसमवसरणगमनवर्णनम्
इयाय याययुकानां ज्यायान्प्राज्येष्टया प्रभुम् । पूजान्ते प्राणिपत्येशं महानिहितजान्वसौ ॥ ३२४ ॥ नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं महात्मने । वच प्रसूनमालाभिरित्यानर्च गिरांपतिम् ॥ ३२५ ।। त्वं जिनः कामजिज्जेता त्वमहनारहारुहः। धर्मध्वजो धर्मपतिः कारातिनिशुंभनः ।। ३२६ ॥ तव यांसनं भाति विश्वभतुर्भवद्भरम् । कृतयत्नेरिवोद्वोढं न्यगूढोऽयं मृगाधिपैः ॥ ३२७॥ तवायं प्रचलच्छाखस्तुंगोऽशोकमहाधिपः । स्वच्छायासंश्रितान्पाति स्वतः शिष्यानिवाश्रितान् ॥ ३२८ ॥ तवामी चामरवाता यक्षरुत्क्षिप्य वीजिताः। निर्धनंतीव निर्व्याजमागो वै सागसां नृणाम् ॥ ३२९ ॥ त्वामामनंति परितः सुमनोञ्जलयो दिवः । तुष्टया स्वर्गलक्ष्म्यैव मुक्ता हर्षाश्रुविंदवः ।। ३३०॥ देवदुंदुभयश्चामी निनदंति नभास्थिनाः । घोषयति जयोत्साहं निर्जिताखिलकर्मणः ॥ ३३१ ।। ज्ञानदर्शनवीर्याणि विरतिः शुद्धदर्शनम् । दानादिलब्धयश्चेति क्षायिक्यस्तव शुद्धयः ।। ३३२ ।। छत्रत्रितयमाभाति सुवृत्तं जिन तावकम् । मुक्तालंबनविभ्राजि लक्ष्म्याः क्रीडास्थलायितम् ॥ ३३३ ॥ तव देहप्रभोत्सपैरिदमाक्रम्यते सदः। पुण्याभिषेकसभारं लंबयद्भिरिवाभितः ।। ३३४ ॥ तव वाक्मसरो दिव्यः पुनाति जगतां मनः । मोहांधतमसो धुन्वंस्त्वज्ज्ञानाशिकोपमः ।। ३३५॥
१ पूजकानां । २ संसत् ।