________________
श्रेणिक महाराजसमवसरणगमनवर्णनम्
रूपयौवन लावण्यगुणवारितरंगिणी । साभूत्सरिदिवांभोधेर्भर्तुश्छन्दानुगामिनी ।। २३८ ।। अजस्रं तत्समीपं सा विभर्ति स्म स्मरातुरा । तदासीत्कल्पवल्लीव संसक्ता रतकर्मणि ।। २३९ । अथान्येद्युर्महास्थानमासीनं हरिविष्टैरे ।
नमत्कोटिकिरीटाग्रैर्नृपैरासेवितं भृशम् ॥ २४० ॥ निर्झरन्नीरसंकाशचलच्चामरराजिभिः ।
वीज्यमानं सभामध्ये गिरीन्द्रमिव निश्चलम् || २४१ ॥ इंदुबिम्बसमाकारसितछत्रीपलक्षितम् ।
श्रेणिकं तं महाराजं ददर्श वनपालकः ॥ २४२ ॥ तं हाथ प्रणम्यादावुवाच विनयान्वितः । देवाश्चर्यपदं किंचिद् दृष्टं प्रत्यक्षतो मया ॥ २४३ ॥ तत्सर्वं लेशतोऽपीह वक्तुं शक्यो न कश्चन । तथाप्युल्लेखतोऽवश्यं वाच्यं वच्मि नराधिप ।। २४४ ॥ श्रीवर्द्धमानतीर्थस्य महतत्रिजगद्गुरोः । समवसृतिसंस्थासीद्विपुलाचलमस्तके ।। २४५ ।। वर्णयामि किमत्राहं शोभातिशयशालिनी । यत्र संभूय नाकेशाः किंकरा इव कर्मठाः ।। २४६ ॥ तत्र प्रक्षुभितांभोधेर्वेलाध्वानानुकारिणी । घंटा मुखरयामास जगत्कल्पामरेशिनाम् || २४७ ॥ ज्योतिर्लोके महान् सिंहमणादोऽभूत्समुत्थितः । येनाशु विमदीभावमवाप सुरवारणः ।। २४८ ॥ १ सिंहासने । २ देवाः ।
४१