________________
जम्बूस्वामिचरिते
रूपसंपदमुख्यैषा भूषिता श्रुतसंपदा । शरच्चन्द्रिकयेवेन्दोमूर्तिरानंदिनी दृशाम् ॥ २२७ ॥ पदवाक्यप्रमाणेषु परं प्रावीण्यमागता। तस्य धीः सर्वशास्रेषु दीपकेच व्यदीप्यत ।। २२८ ।। सकलः सकलो विद्वान् विनीतात्मा जितेन्द्रियः । राज्यलक्ष्मीकटाक्षाणां लक्ष्यतामगमत्कृती ।। २२९ ।। अनुरागं सरस्वत्यां की| प्रणयनिघ्नताम् ।। लक्ष्म्यां चालभ्यमातन्वन्विदुषां मूर्ध्नि सोऽभवत् ।। २३० ।। यस्य ज्वलत्प्रतापाग्नौ सदपरिपत्रः क्षणात् । भवेयुभस्मसात्सर्वे दववह्नौ तृणा इव ॥ २३१ ।। यस्य पादद्वयं शश्वत्प्रणमंति महीश्वराः। यशोगंधैरिवाकृष्टो भ्रमरा इव कुशेशयम् ॥ २३२ ॥ सोऽयमज्ञानतः पूर्व मुनेश्चाप्युपसर्गतः । तीव्रसंक्लेशभावैश्च बद्धायुर्नरकस्य च ॥ २३३ ॥ पश्चाद्भावैविशुद्धः सन् काललब्धिप्रसादतः । लब्धसद्दर्शनः सोऽयमासीत्कर्मातकृत्सुधीः ॥ २३४ ॥ तद्यथावृत्तकं तस्य विज्ञेयं तत्कथानकात् । अत्र संक्षेपमात्रत्वानोक्तं विस्तरतो मया ।। २३५ ॥ तस्य पत्नी तु नाम्नाऽऽसीचलनेति पतिव्रता । व्रतशीलमुधर्माढ्या सम्यग्दर्शनशालिनी ।। २३६ संत्यंतःपुरवासिन्यःप्रियाः शतसहस्रशः। कलत्रवंतमात्मानं तयैव मनुते स्म सः ॥ २३७ ॥
१ कुशे जले शेते इति कुशेशयं कमलम् ।