________________
श्रेणिक महाराजसमवसरणगमनवर्णनम्
शिरस्यस्य बभ्रुर्नीला मूर्द्धजाः कुंचितायताः । कामकृष्णभुजंगस्य शिशवो नु विजृंभिताः ।। २१७ ।। नेत्रभृंगे मुखाब्जे सस्मितांशुत्करकेसरे । धत्ते स्म मधुरां वाणीं मकरंद सोपमाम् ।। २९८ ॥ नेत्रयोर्द्वितयं रेजे संसक्तं तस्य कर्णयोः । सुश्रुती ताविवाश्रित्य शिक्षितुं सूक्ष्मदर्शिताम् ।। २१९ ।। उपकंठमसौ दधे हारं नीहारसच्छविम् । तारानिकरमास्येन्दोरिव सेवार्थमागतम् ॥ २२० ॥ वक्षःस्थलेन पृथुना सोऽधाच्चंदन चर्चिताम् । मेरोर्निजतालग्नां शारदीमित्र चंद्रिकाम् ।। २२१ ॥ मुकुटोद्भासिने। मेरुमन्यंस्य शिरसोन्तिके । चाहृतस्यायतौ नीलनिषधाविव रेजतुः ।। २२२ ।। सरिदावर्त्तगंभीरा नाभिमध्येऽस्य निर्वभौ । नारीहक्करिणीरोधे वारिखातेव हृद्भुव ।। २२३ ।। रसनावेष्टितं तस्य कटिमंडलमाबभौ । हेमवेदी परिक्षिप्तमिव जम्बूद्रुमस्थलम् ॥ २२४ ॥ ऊरुद्वयमभास्त स्म स्थिरं वृत्तं सुसंहतम् । रामामनोगजालौनस्तंभलीलां समुद्वहन् ।। २२५ ॥ चरणद्वितयं सोऽधादारक्तं म्रदिमान्वितम् । श्रितं श्रियानपायिन्या संचारीव स्थलाम्बुजम् ॥ २२६ ॥
३९
१ मकरंद: पुष्परसः इत्यमरः । २ मेस्तुल्यस्य । ३ कामेन । ४ मिलितं । ५ बन्धनाधारस्तंभः ।