________________
श्रेणिक महाराजसमवसरणगमनवर्णनम्
तस्य क्रियाः समस्तास्ताः प्रजापीडाकराः स्मृताः । तासामुद्देशमात्रेऽपि न क्षमो ज्ञोऽपि के वयम् ।। १५४ ॥ तावता धातवः सर्वे विलीयंते लयं यथा । सांकचर्ममयः सर्वः स्यात्क्रयो विक्रयोऽथवा ।। १५५ ।। वधबंधेनमेनं च वचो जल्पति दुष्टधीः । मन्ये प्राणिविनाशाय केवलं कालनोदितः ।। १५६ ।। अथ तत्रापि वृषः साक्षादव्युच्छिन्नमवाहतः । यस्मादेको मुनिजैनो विद्यते भावलिंगवान् ।। १५७ ।। एका चाप्यार्यिका तत्र यथोक्तव्रतधारिका । सजानिः श्रावकश्चैको जैनधर्मपरायणः ।। १५८ ॥ अथान्येद्युः कलंकात्मा ध्यायत्येवं स पापधीः । न को ऽप्यत्र मदाज्ञायाः परो नास्ति कराहतः ।। १५९ ।। एवं श्रुत्वाधमाः केचिज्जगुर्निष्ठुरया गिरा । मुनिमुद्दिश्य देवोऽयं स्यादेकः करवर्जितः ॥ १६० ॥
उक्तं च
३३
" रोज्ञि धर्मिणि धर्मिष्ठाः पापे पापाः समे समाः । लोकास्तदनुवर्तते यथा राजा तथा प्रजाः । " ।। १६२ ॥ इत्याकर्ण्य स पापात्मा वाचः प्रोवाच निर्दयाम् । यथाकथंचिदयं दंड्यः स्यात्तथाद्य विधीयताम् ॥ १६२ ॥
श्लोकोऽयं सोमदेवकृतयशस्तिलकचम्पूकाव्येऽपि
१ भार्यासहितः । उक्तं चेति रूपेण उद्धृतोऽस्ति ।
3