________________
जम्बूस्वामिचरिते
उक्तं च"एष लोक बहुभावभावितः स्वार्जितेन विविधेन कर्मणा ।
पश्यतस्तद्विकृती डात्मनः क्षोभमेति हृदयं न योगिनः" ॥१॥ इति व्यावर्णितः सोऽयं तुर्यः कालो महानिह । शेषो विधिस्तु सर्वोऽपि विज्ञेयः परमागमात् ।। १२६ ॥ यदा चतुर्थकालस्य शेषमात्रोऽवतिष्ठते । तदा स्यात्तीर्थनाथस्य यथा वीरस्य निर्वृतिः ॥ १२७ ।। तदा केवलबोधस्य प्रादुर्भूतिस्तथैव हि । यथात्र वर्द्धमानस्य पश्चान्मोक्षं गतास्त्रयः ॥ १२८ ।। सधर्मा च सुधर्मा च जम्बूनामांत्यकेवली । यावद्द्वाषष्ठिः वर्ष स्याद्भगवनिवृतेः परम् ॥ १२९ ॥ ततो यथाक्रमं विष्णु दिमित्रोऽपराजितः । गोवर्द्धनो भद्रबाहुरित्याचार्या महाधियः॥१३० ॥ चतुर्दशमहाविद्यास्थानानां पारगा इमे। कालप्रमाणमेतेषा कायेन शरद शतम् ॥ १३१ ।। विशाखपौष्ठिलाचार्यों क्षत्रियो जयसाहयः। नागसेनश्च सिद्धार्थो धृतिषेणस्तथैव च ॥ १३२ ॥ विजयो बुद्धिमानंगदेवो धर्मादिशब्दतः । सेनश्च दशपूर्वाणां धारकाः स्युर्यथाक्रमम् ।। १३३ ।। अशीतं शतममब्दानामेतेषां कालसंग्रहः। तदाप्यात्मादितत्त्वानां पूर्णोपदेश एव हि ॥ १३४ ॥
१ श्वेताम्बरपरम्परायां जम्बूस्वामिनः पश्चात् प्रभवशय्यंभवयशोभद्रसम्भूतविजयभद्रबाहु इति पंचश्रुतकेवलिन स्वीक्रियन्ते । २ शतवर्षम् ।