________________
जम्बूस्वामिचरिते
केचित्सम्यक्त्वपूर्वाणि व्रतानि पाल्य महाधियः । सर्वार्थसिद्धिपर्यंतं भुंजंति सुखमंगिनः ॥ ९१ ॥ परे व्रतानि संप्राप्य सम्यक्त्वेन विना भुवि । कुदृशोऽपि क्रियायोगाद् ग्रैवेयकसुखं ययुः ॥ ९२ ॥ केचित्सम्यक्त्वरिक्ताश्च व्रतेनापि परिच्युताः । भद्रा दानरतिं प्राप्य भोगभूमौ प्रयांति हि ॥ ९३ ॥ परे पूर्व हि बद्धायुः पश्चादुत्पन्नदर्शनाः । सत्पात्रदानतो नूनमवापुर्भोगभूसुखम् ।। ९४ ।। केचिद्भोगेषु संसक्ताः प्राणिवर्गेषु निर्दया: । धर्मात्पराङ्मुखा दुष्टाः दुःखं श्वभ्रे पतंत्यमी ।। ९५ । हा दुस्त्याज्यं सुदुष्कर्म दुल्लंघ्यं प्राणिनां महत् येन धर्मस्य सामग्री सर्वापि विफलीकृता ॥ ९६ ॥ इतीत्थं तुर्यकालोऽसौ पंथाः स्याद्वंधमोक्षयोः । तस्मान्निगद्यते सद्भिः कर्मभूरितिनामतः ।। ९७ ।। अपि चास्मिन् महाभागाश्चक्रिणो द्वादश स्मृताः । केशवास्तद्विषश्चैव बलाश्चापि नव स्मृताः ॥ ९८ ॥ त्रिपष्ठिलक्षणाश्चैते महापुरुषगोचराः । जायंते यत्र निर्विघ्नाः सोऽयं कालश्चतुर्थकः ॥ ९९ ॥ सर्वत्र मुनयः शश्वत्संति सद्व्रतधारिणः । देशव्रतधराः केचित्संति ते गृहमेधिनः ॥ १०० ॥
79
२६
१ नरके । २ नारायणाः । ३ प्रतिनारायणाः ।
श
THE