________________
श्रेणिकमहाराजसमवसरणगमनवर्णनम्
यथावसरं संप्राप्तस्तृतीयः कालपर्ययः । प्रवर्तते सुराजेव स्वां मर्यादामलंघयन् ॥ ३८ ॥ सागरोपमकोटीनां कोट्यौ द्वौ लब्धसंस्थितौ । कालेऽस्मिन् भारते वर्षे मर्त्याः पल्योपमायुषः ॥ ३९ ॥ गव्यूतिप्रमितोच्छ्रायाः प्रियंगुश्यामविग्रहाः । दिनान्तरेण संप्राप्ता धात्रीफलमिताशनाः ॥ ४० ॥ ततस्तृतीयकालेऽस्मिन् व्यतिक्रामत्यनुक्रमात् । पल्योपमाष्टभागस्तु यदास्मिन् परिशिष्यते ॥ ४१ ॥ तदा कुलकरा नाम्ना प्रतिश्रुत्यादयः क्रमात् । चतुर्दश भवन्त्येव कर्म्मभूपूर्व भूपवत् ॥ ४२ ॥ तदा कर्मभुवां सर्वो व्यवहारः प्रवर्त्तते । प्रत्यग्रभूपतेराज्ञामनुलंघ्य प्रजा इव ॥ ४३ ॥ काले प्रत्यस्य चार्यस्य मेघवृष्ट्यादयः क्रमात् । जायन्तेऽथ यथा नाभिराज्ञः कुलकरस्य वै ॥ ४४ ॥ तस्यैव काले जलदाः कालिका कर्बुरत्विषः । प्रादुरासन्नभोभागे सांद्राः सेन्द्रशरासनाः ।। ४५ ।। नभोनीरन्ध्रमारुन्धञ्जज्जृम्भेऽम्भोमुचां चयः । कालादुद्भूतसामयैरारब्धः सूक्ष्मपुद्गलैः ॥ ४६ ॥ विद्युतो महाध्वाना वर्षतो रेजिरे घनाः । समकक्षा मदिना नागा इव सबृंहिताः ॥ ४७ ॥
२.१
१ आमलकी । २ प्रथमभूपतेः । ३ विद्युत् । ४ चित्रं किमीरकल्माषशबलैताश्चं
कर्बुरे इत्यमरः । ५ प्रकटीभवत् । ६ स्वर्णशंखलान्वितः ।