________________
जम्बूस्वामिचरिते
घनाघनघनध्वानैः प्रहता गिरिभित्तयः । प्रत्याक्रोशमिवातेनुः प्रतुष्टाः प्रतिशब्दकैः ॥ ४८ ॥ वव च वाततान्कुर्वन् कलापौघान् कलापिनाम् । घनाघनालिमुक्तांभः कणवाही समीरणः ॥ ४९ ॥ चातका मधुरं रेणुरभिनंद्य घनागमम् । अकस्मात्तांडवारंभमातेने शिखिनां कुलम् ॥ ५० ॥ अभिषेक्तुमिवारब्धा गिरीनंभोमुचां चयाः । मुक्तधारं प्रवर्षतः प्रक्षरद्वारिनिर्झरात् ।। ५१ ।। ध्वनंतो ववृषुर्मुक्तस्थूलधाराः पयोधराः । रुदंत इव शोकार्ताः कल्पवृक्षपरिक्षये ॥ ५२ ॥ विद्युन्नटी नभोरंगे विचित्राकारधारिणी । प्रतिक्षणविवृत्तांगी नृत्यारंभमिवातनोत् ॥ ५३ ॥ तडित्कलत्रसंसक्तैः कलापेक्षैर्महाजलैः । कृषिप्रवर्त्तकै मेधैर्व्यक्तं पामरेकायितम् ॥ ५४ ॥ तदा जलधरोन्मुक्ताः मुक्ताफलरुचश्छटाः । महीं निर्वापयामासुर्दवाकरकरोष्मतः ।। ५५ ।। गुणानाश्रित्य सामग्री प्राप्य द्रव्यादिलक्षणम् । संरूढात्यंकुरावस्थाप्रभृत्या कणिशाशितः ।। ५६ । शनैः शनैर्विवृद्धानि क्षेत्रेषु विरलं तदा । सस्यान्यकृष्टपच्यानि नानाभेदानि सर्वतः ॥ ५७ ॥ प्रजानां पूर्वसुकृतात्कालादपि च तादृशान् । सुपकानि यथाकालं फलदायीनि य (ज) ज्ञिरे ।। ५८ । १ मयूरपिच्छसमूहान् । २ प्राग्भरकायितं इति वा पाठ: ।
२२