________________
जम्बूस्वामिचरिते
इति स्वनामनिर्दिष्टां कुर्वतोऽर्थक्रियाममी । संज्ञाभिरेव विस्पष्टास्ततो नातिप्रतन्यते ॥ २७॥ तथा भुक्त्वा चिरं भोगान् स्वपुण्यपरिपाकजान् । स्वायुरंते विलीयते ते घना इव शारदाः ।। २८ ।। जंभिकारंभमात्रेण तत्कालोत्थक्षुतने वा । जीवितांते तनुं त्यक्त्वा ते दिवं यांत्यनेनंसः ॥ २९ ॥ इत्याद्यकालभेदोऽवसर्पिण्या वर्णितो मनाक् । लसत्कुरुसमः शेषो विधिरत्रावधार्यताम् ॥ ३० ॥ ततो यथाक्रम तस्मिन् काले गलति मंदताम् । यातासु वृक्षवृत्तायुःशरीरोत्सेधवृत्तिषु ॥ ३१ ।। सुषमालक्षणः कालो द्वितीयः समवर्त्ततां । सागरोपमकोटीनां तिस्रः कोव्योऽस्य संमितिः ॥ ३२ ॥ तदास्य (तदास्मिन्) भारते वर्षे मध्यभोगभुवां स्थितिः। जायते स्म परां भूतिं तन्वाना कल्पपादपैः ॥ ३३ ॥ तदा मां हि मामा द्विपल्योपमजीविनः। चतुःसहस्रचापोचविग्रहाः शुभचेष्टिताः॥ ३४॥ कलाधरकलास्पर्धिदेहज्योत्स्नास्मितोज्वलाः। दिनयेन तेऽश्नति वामिन्धोक्षमात्रकम् ॥ ३५ ॥ शेषो विधिस्तु निःशेषो हरिवर्षसमो मतः । ततः क्रमेण कालेऽस्मिन्नवसर्पत्यनुक्रमात् ।। ३६ ॥ महीणाब्दाक्षवीर्यादिविशेषाः प्राक्तना यदा । जघन्यभोगभूमीनां मर्यादाविरेंभूत्तदा ॥ ३७॥ १छिकया।२ निष्पापाः । ३ चन्द्रः । ४ विभीतकप्रमाणं । ५ प्रकटीजाता।