________________
जम्बूस्वामिचरिते
यस्योदयाद्दया जंतोरदया स्यात्कथंचन । यदभावे दयाभावो घटते चिवेऽपि च ॥ ९८ ॥ तदलं व्याख्यया चास्य वाचा वक्तुमशक्यया । एकं मूलमनर्थानां यावतां (१) तत्परंपरा ।। ९९ ।। तन्मिथ्यात्वं परित्यज्यमादौ धर्ममभीप्सभिः । सम्यक्त्वं प्रागुपादेयं मूलं धर्मतरोरिह ।। १०० ॥ स धर्मः कथितो द्वेधा निश्चयाद्वयवहारतः । तत्र स्वात्माश्रितश्चाद्यः स्याद्वितीयः पराश्रितः ।। १०१ ।। आत्मा चैतन्यमेकार्थस्तच्च वाचामगोचरः । स्वानुभूत्यैकगम्यत्वात्स धर्मः पारमार्थिकः ।। १०२ ।। स एवाँतार्द्ध शुद्धात्मा स एव परमं तपः । . स एव दर्शनं ज्ञानं चारित्रं मुखमच्युतम् ॥ १०३ ॥ स एव संवरः प्रोक्तः निर्जरा चाष्टकर्मणाम् ॥ किमत्र विस्तरेणापि तत्फलं मुक्तिरात्मनः ।। १०४ ॥ अथ तत्रासमर्थः सन् कश्चिन्मोहोदयावृतः । व्यावहारिकधर्मेषु स्यान्निरीहोऽपि वर्तते ।। १०५ ।। माऽकार्षीत्संशयं कश्चिदत्र हेतोर्विनिश्चयात् । पिपासुर्जलदूरस्थोऽप्याचक्षाणोऽस्ति तद्गुणात् ।। १०६ ।। तथा स्पृहालुः सद्द्दष्टिः स्वात्मोत्पन्नमुखामृते । तत्मुखाप्तेषु संभीतिः परतन्त्रेषु जायते ।। १०७ ॥ तत्र रागाद्विकल्पात्मा तद्गुणग्रामचिंतनात् ॥ व्यावहारिकधर्मे स्यादारूढो व्रतवाचिनि ।। १०८ ।।
१ इच्छारहितः ।
१२