________________
२३०
जम्बूस्वामिचरिते
मिथ्यात्वं च कषायाश्च योगा विरतयस्तथा । संति भावाश्रवस्येह भेदाः श्रीजिनदेशिताः ॥१०२ ॥ एभिरैस्तु जीवानामाश्रवंतीह पुद्गलाः। यथा सच्छिद्रपोतस्य वारिमध्ये स्थितस्य च ॥ १०३ ॥ तत्त्वार्थानामश्रद्धानं श्रद्धानं वा तदन्यथा । मिथ्यात्वं पोच्यते प्रास्तच्च भेदादनेकधा ॥१०४॥ सामान्यादेकमेवैतन्मिथ्यात्वं जातिरूपतः । विशेषात्पंचधा यद्वा लोकासंख्यातमात्रतः ॥१०५॥ एकमेकांतमिथ्यात्वं द्वितीयं विपरीतकं । तृतीयं विनयस्तुर्य संशयोऽज्ञस्तु पंचमम् ॥ १०६॥ उक्तं च" एयंतबुद्धदरसी विवरीओ बंभ तावसो विणओ । इंदो वि य संसयिदो मकडिओ चैव अण्णाणी ॥१॥" एतेषां लक्षणं प्राज्ञैविज्ञेयं परमागमात् । यद्वासंख्यातलोकाः स्युः सूक्ष्म्यास्ते बुद्धद्यगोचराः ॥ १०७॥ कषंत्यात्मानमेवात्र कषायादिति दर्शिताः। पंचविंशतिसंख्याका मोहकर्मोदयोद्भवाः ॥१०८॥ क्रोधो मानश्च माया च लोभश्चेति चतुर्विधः । प्रत्येकं ते ह्यनंता स्यु(खा)नुबंधिन उदाहृताः ॥ १०९ ॥ द्वितीयं तच्चतुष्कं स्यादप्रत्याख्यानसंज्ञकम् । प्रत्याख्यानं तृतीयं स्यात्तुर्य संज्वलनाख्यया ॥ ११०॥ १ एकान्तो बुद्धदर्शी विपरीतो ब्रह्म तापसो विनयः । इन्द्रोऽपि च संशयितो मस्करी चैवाज्ञानी ।। गोम्मटसारे जीवकांडे गा. १६ ॥