________________
२२४
जम्बूस्वामिचरिते
तद्यथोत्सर्पिणीकालो यावदष्टप्रमाणकः । सोऽप्यवसर्पिणीकालस्तावानेव जिनागमे ॥ ४१ ॥ कोटीकोट्यो दशाब्दानां वार्डीणां स्वस्य संख्यया। प्रमाणं तत्र प्रत्येकं दर्शितं विश्वदर्शिना ॥ ४२ ॥ तस्यामारभ्य मानायामाचैकस्मिन्निरंशके । लब्धजन्मा यदा कश्चित् भवेत्यारंभकस्तदा ॥ ४३ ॥ भुक्त्वा स्वायुर्यथाकालं मृत्वोत्पन्नश्च कुत्रचित् । तस्यां द्वितीयेऽस्मिश्चेदुत्पन्नो भवेत्तदा ।। ४४ ॥ अतिक्रांतो निरंशः स समयश्चैकमात्रकः । विज्ञेयोऽयं क्रमः सद्भिर्नान्यादृशः क्रमः कचित् ४५ ॥ यावंतः समयास्तस्या भज्यमाना निरंशकाः। नीताः सर्वेऽपि जीवेन जन्मना मृत्युना च ते ॥ ४६॥ तदाय मेलितः सर्वः कालसंसृतिरिष्यते । साप्यनुभूतपूर्वस्य जीवस्यानंतशः स्फुटं ॥४७॥ भवो जीवस्य पर्यायः सोऽप्यशुद्धश्च कर्मसात् । नारकश्चापि तिर्यग्वा देवश्चेति चतुर्विधः ॥ ४८॥ वत्सराणां त्रयस्त्रिंशदब्दयो दिवि नारके । उत्कर्षेणापकर्षेण सहस्राणि दश स्थितिः ॥ ४९ ॥ तत्र बद्धां नरः कश्चिच्छ्वाभ्री स्थितिमनुत्तमा । भुक्तोज्झितो मृतश्चाथ बंभ्रम्येत यतस्ततः ॥ ५०॥ यदा तु दैवयोगात्स स्थिति बध्नाति तादृशीं । प्रारंभकस्तदा ज्ञेयो नान्यथा भवसंमृतेः॥५१॥