________________
जम्बूस्वामिविद्युच्चरसर्वार्थसिद्धिगमनवर्णनम्
२२३
सोऽप्यनेनैव जीवेन कृतपूर्वो ह्यनंतशः। क्षेत्रमाकाशदेशः स्यानच्चाणुप्रीमतोऽङ्गिनः॥ ३१ ।। हानिवृद्धिक्रमाद्व्याप्तो जन्मना मृत्युनाथवा । कनकाद्रिमहास्कंधाः संत्यष्टौ मध्यदेशकाः ॥३२॥ विख्याता गोस्तनाकारनं लोकस्य मध्यगाः । अथ कुर्वस्तदारंभ कश्चिज्जीवो विवक्षितः ॥ ३३ ॥ तावत्तानष्टदेशांश्च नीत्वोत्पन्नो निजोदरे। भुक्तायुः सोचिते काले मृत्वोत्पन्नो स कुत्रचित् ॥ ३४ ॥ एकदेशमतिक्रम्य तत्रैवोत्पद्यते पुनः। एवं क्रमात्परित्यज्य तमेकैकं प्रदेशकम् ।। ३५ ॥ कचित्संमूछते जीवे मृत्वा मृत्वा पुनः पुनः। यावतः सर्वलोकस्य सर्वदेशाः प्रपूरिताः॥३६॥ भवंत्येकेन जीवेन जन्मना मृत्युना तथा।। तदा समुदितः सोऽयं क्षेत्रसंसारलक्षणः ॥ ३७॥ सोप्यवश्यं कृतोऽनेन पूर्णो वाराननंतशः। निरंशः समयः कालः सोऽपि संलक्ष्यते जिनैः ॥ ३८ ॥ अणोः पर्यटतो मंदगत्या शुद्धस्य मानतः। अथोत्सवसपोभ्यां देहादीनां स्वभावतः ॥ ३९ ॥ लब्धान्वर्थाभिधानो द्वौ कालभदौ यथाक्रमम् ॥ ४०॥
.
१ तत्र सर्वकालं जीवाष्टमध्यमप्रदेशा निरपवादाः सर्वजीवानां स्थिता एव । केवलीनामपि अयोगिनां सिद्धानां च सर्वे प्रदेशा स्थिता एव । व्यायामदुःखपरितापोद्रेकपरिणतानां जीवानां यथोक्ताष्टमध्यप्रदेशवर्जिताना इतरे प्रदेशा अवस्थिता एव । शेषाणां प्राणिनां स्थिताश्चास्थिताश्चेति । तत्त्वार्थराजवार्तिके पृ. २०३ ।