________________
जम्बूस्वामिचरिते
अणिमादिगुणेशनां तेषामपि दिवौकसाम् । दिवः प्रच्युतिरेवासीत्का कथान्यशरीरिणाम् ॥ २० ॥ मणिमंत्रौषधादीनि तावत्सर्वाणि संत्यहो ।
२२२
यावद्वक्त्रकरालोऽसौ यमो नायाति सन्मुखम् ॥ २१ ॥ कृतान्तेन गृहीतोऽसौ कुपितेन यदा तदा । इंद्रचक्रखगेशाद्यैः क्षणं त्रातुं न शक्यते ।। २२ ।। मत्वेत्यशरणं विश्वं शरण्यं जैनशासनम् । उपादेयतया सद्भिर्ग्रहीतव्यं प्रयत्नतः || २३ || अर्हतः शरणं सिद्धाः साधवः शरणं त्रिधा । शरणं तत्प्रणीतश्च धर्मः सर्वत्र धीमताम् ।। २४ ।। मत्वेति धीधनैरेको धर्मः कार्यः स च द्विधा । व्यवहारात् क्रियारूपो निश्चयादात्मदर्शनम् ।। २५ । ॥ अशरणानुप्रेक्षा ॥
द्रव्यं क्षेत्र तथा कालो भवो भावस्तथैव च । एतत्सोपपदान्नायात् संसारः पंचधा स्मृतः ॥ २६ ॥ तावत्स द्रव्यसंसारो लक्ष्यो सूक्ष्मार्थदर्शिभिः । कर्मनो कर्मरूपेण पुद्गलादानलक्षणः ॥ २७ ॥ गृहीता गृहताच मिश्राश्चापि निसर्गतः । विद्यते पुद्गलास्त्रेधा लोकेऽस्मिन्निचिताः स्फुटम् ॥ २८ ॥ तद्विविक्षतजीवेन ते त्रेधापीह पुद्गलाः । कर्मनो कर्मभावेन नीत्वा वाराननंतशः ।। २९ ॥ भुक्तोज्झिताः पुनश्चापि पुनर्नीत्वा पुनस्तथा । एवं समुदितः सर्वो द्रव्यसंसार उच्यते ॥ ३० ॥