________________
२१४
जम्बूस्वामिचरिते
समाचरस्तपस्तुर्य रसानां परिहापनम् । हृषीकाणां निषेधाय स्मरोद्रेकस्य शांतये ॥ ९४ ॥ शून्यागारवनाद्यद्रौ चकार वसतिं वशी। तपोऽदः पंचमं नाना विविक्तशयनासनम् ।। ९५ ॥ षष्ठसंज्ञं समाख्यातं कायक्लेशाभिधं तपः। महोपसर्गजेत्रास्त्रं कर्त्तव्यं सुमनीषिभिः॥ ९६ ॥ इदं बाह्यं तपः पोढा चर्करीति स्म हेलया । जम्बृस्वामी महावीर्यो धैर्यस्यैकपदं महत् ।। ९७ ॥ अभ्यंतरं तपः प्रोक्तं प्रायश्चित्तं यदादिमम् । कुमारः स्वीकरोति स्म लब्धान्वर्थाभिधानकम् ।। ९८ ॥ निश्चयादात्मधर्मेषु मोक्षमार्गेष्वनुद्धतः। विनयं तमकार्षीत् स यथास्वं परमेष्ठिषु ॥ ९९ ॥ नातिक्रमो मुनीशानां नमस्कारक्रियादिषु । वैयावृत्यं तपः प्रोक्तं तत्तृतीयं सुखप्रदम् ॥ १० ॥ शुद्धस्वात्मानुभूतेः स्यादभ्यासात् परमं तपः। स्वाध्यायं निश्चयाच्छुद्धं चतुर्थमकरोन्मुनिः ॥ १०१ ॥ शरीरोपाधिभेदेषु ममत्वपरिवर्जनं । व्युत्सर्गाख्यं तपस्तच्च पंचमं मुनिना कृतम् ॥ १०२ ॥ ततोऽप्यनुत्तरध्यानं तपः षष्ठमनुत्तरम् । कृत्स्नचिंतानिरोधेन यच्चैतन्यावलंबनम् ॥ १०३ ।। षोढेत्याभ्यंतरं शुद्धं तत्तपो मुक्तिकारणम् । स निर्विण्णमनाः सर्व निरतिचारमाददे ॥१०४ ॥