________________
जम्बूस्वामिनिर्वाणगमनवर्णनम्
२१३
काचिदचे वयस्योऽयं मन्मथाकारविग्रहः । सुकरांगः कथं कुर्यात्तपो दुष्करमंजसा ।। ८३ ॥ अगमद्वंदनाव्याजात्काचिदाशी (रा)निरीक्षतुम् । कामदेवनिभं देवमकाममपि स्वामिनम् ॥ ८४ ॥ इत्यादिविविधालापैः संवदत्सुजनेष्वपि । अगादचित्यवृत्त्यासौ जिनदासस्य सद्मनि ॥ ८५॥ नवकोटिविशुद्धं स जग्राहाहारमल्पशः । अभूदानातिशायित्वात्पंचाश्चर्य तदंगणे॥८६॥ नीत्वाहारं स शुद्धात्मा निरीहोऽपि समीहया। कृतेर्यापथसंशुद्धिश्चचालानुवनं मुनिः ॥ ८७ ॥ क्रमादाप वनस्यांते पार्थ सौधर्मसन्मुनेः । सर्वतः सुतपःसिद्धये निर्वाणस्य महौजसः ॥ ८८॥ अथ सौधर्मसंज्ञस्य मुनेः कतिपयैदिनैः । प्रादुरासीत्स्वभावोत्थं केवलज्ञानमेजसा ।। ८९॥ पादमलेऽस्य सर्वार्थवेदिनोऽनंतधर्मणः। चरति स्म तपश्चोग्रं जम्बूस्वामी महामुनिः ।। ९०॥ तपोऽनशननन(?)मायं करोति स्म स सादरात् । वेगादात्मविशुद्धयर्थमह्निसंख्या पुरःसरम् ।। ९१ ॥ द्वितीयमवमौदर्य चरति स्म तपो महत् । एकग्रासादिकं मुंजन्नोदनं सजलं शमी ॥ ९२॥ विधाय समसंख्यादि यथालुब्धमलुब्धकः । वृत्तिसंख्यानमेवैतत्तृतीयं तप आसदत् ॥ ९३॥ १ सुकोमलाङ्गः ।