________________
जम्बूस्वामिनिर्वाणगमनवर्णनम्
२११
सर्वेऽप्यामरणं नीत्वा पालनीया मुमुक्षुभिः। एतत्समुदितं सर्व निश्चित स्यान्मुनिव्रतम् ॥ ६१॥ इत्युक्तं गुरुणा स्वेन गुरुणा सद्गुणैरपि । श्रुत्वा जम्बूकुमारोऽसौ सर्व जग्राह शुद्धधीः ॥ ६२ ।। ततो जयजयारावं चक्रुः सर्वेऽपि संमुदा। श्रेणिकप्रमुखा भूपाः सर्वे पौरजनास्तथा ॥ ६३ ॥ ततः केचित्तु भूपालाः शुद्धसम्यक्त्वभूषिताः। बभूवुमुनयो नूनं यथाजातस्वरूपकाः।। ६४ ।। केचिन्मोहावृतेस्तत्र क्लीवत्वेन कदर्थिताः। श्रावकस्य व्रतान्युच्चैस्तेऽपि जगृहुः सादरात् ॥ ६५॥ अथ विद्युच्चरो दस्युर्विरक्तो भवभोगतः। सर्वसंगपरित्यागलक्षणं व्रतमाहीत् ।। ६६ ॥ सार्ध पंचशतैर्भूपपुत्रैरासीत्स संयमी । दस्युकर्मरतैः सर्वैः प्रभवादिसुसंज्ञिकैः ॥ ६७ ॥ अतः परं सुनिर्विण्णः सोऽर्हद्दासो वणिग्वरः। सकलत्रं गृहं त्यक्त्वा दृढोऽभून्सुनिकुंजरः ॥ ६८ ॥ सुप्रभाक्षांतिका पार्थे माता जिनमती ततः। संसारासारतां मत्वा स्यादार्यिका (याः) व्रतान्विता ॥ ६९ ॥ पद्मश्रीप्रमुखा वध्वो वीक्ष्य संमृतिसंस्थितिम । सुप्रभां गणिनी नत्वा गृहंति स्म तपो महत् ।। ७०॥ प्रणम्याशु ततः सर्वान् सौधर्मादिमुनीश्वरान् । जग्मुः श्रेणिकभूपाद्याः प्रतिसअसमुत्सुकाः ॥ ७१ ॥