________________
२१०
जम्बूस्वामिचरिते
ततस्तत्याज वस्त्राणि श्लक्ष्णानीय निजान्वयात् । पटलानीव मायायाः क्षणादेव विचक्षणः ।। ५०॥ तुत्रोट कटिसूत्रं च घटितं मणिवेष्टितं । दृढं बंधनमस्येव संसारस्य महाद्विषः ।। ५१ ।। ततः कुंडलयुग्मं च न्यक्कृतं कर्णयोः स्थितं । त्रुटद्भवरथस्येव चक्रयुग्ममिवामुना ॥ ५२ ॥ कचलोचः कृतस्तेन कराभ्यां स्वस्य लीलया। पंचमुष्टि यथाम्नायमोन्नमश्चच्चिरनिति ॥ ५३॥ ततश्चांगीकरोति स्म गुरोरादेशतः क्रमात् । शुद्धान्मूलगुणान्सर्वानष्टाविंशतिसंमितान् ॥ ५४॥ महाव्रतानि पंचैव स्मृताः समितयस्तथा। इंद्रियाणां निरोधश्च पंचधेति प्रकीर्तितः ॥ ५५ ॥ लोचश्चैको गुणो मुख्यः षोढावश्यकसक्रिया। अचेलत्वं ततः प्रोक्तं शुद्धचारित्रधारिभिः ॥ ५६ ॥ अहिंसाव्रतसिद्धयर्थ यतीनां स्नानवर्जनम् । पाशुकावनौ शयनं वैराग्यादिविवृद्धये ।। ५७॥ दंतकाष्ठादिभोगश्च विरागाणामनुत्तमः । गल्लूपादिक्रिया चापि कर्तव्या न यतीश्वरैः॥५८॥ कायोत्सर्गेण भोक्तव्यं स्थितिभोजनमेकशः । केवलं देहसिद्धयर्थ न भोगार्थ कदाचन ॥ ५९ ॥ एते मूलगुणाः प्रोक्ताः श्रमणानां जिनेश्वरैः। संत्युत्तरगुणाश्चापि लक्षाश्चतुरशीतिकाः।। ६०॥