________________
जम्बूस्वामिभार्याचतुष्ककथा- विद्युञ्चरागमनवर्णनम् १७७
विंध्याद्रौ बलवान्कश्चिदासीत्कामातुरः कपिः । असहिष्णुः कपीन् सर्वान् हन्यमानो वनेतरान् ।। ९२ । जातं जातं स्वभार्यायाः स्वपुत्रमपि हन्यतः । एकाकी सुरतक्रीडां कर्त्तु ( कामी १ ) वनांतके ॥ ९३ ॥ अथैकदा तत्पुत्रोऽपि जातो न ज्ञायते तदा । दैवादवृद्धिमगाद्गोप्यः स्थितो वृक्षसा .... ॥ ९४ ॥ ततः क्रमेण जातोऽसौ युवा स्मरातुरः कपिः । (स्व) भार्यो मन्यमानश्च मातरं रंतुमुद्यमी ।। ९५ ।। ....न केनापि तत्पित्रा वानरेण सम (मीक्षि)क्षतः । समुद्भूतरुषा तेन हंतुं नीतो चलादिह ।। ९६ ॥
• त्काररक्तास्यश्च विभीषणः । सोऽपि दंतैर्नखायैश्च जातकोपोऽदशत्कपिम् ।। ९७ ।। तदा तौ मिथः ष्टी .. युद्धमुल्बणम् । नखदंताभिघातैस्तैर्जर्जरौ जनकात्मजौ ॥ ९८ ॥ भग्नो वृद्धकपिर्वेगादपला हान् । लग्नः कोपपरः पृष्ठौ निर्भीकस्तरुणः कपिः ॥ ९९ ॥ तावद्यावद्धिनस्ति स्म वानरं वृद्धमेव तम् । ......विजयीभूत्वा व्यावृत्तः स्वगृहं प्रति ॥ १०० ॥ अथ पिपासया तूर्ण तृषासंशुष्कतालुकः । संप्रविष्टो जले....मीषत्तोये सपंकिले ।। १०१ ॥ पीत्वाथ कलुषं तोयं ततो निःसर्तुमक्षमः । आतुरो विषयार्थेषु मृतस्तत्र कुधीर्यथा ॥ १०२ ॥
१२
....