________________
जम्बूस्वामिपरिणयनोत्सववर्णनम्
03
हस्त्यश्वधनधान्यादिदासीदासादिकं तथा । TW यदुत्तमं गृहे किंचित्तत्सर्व स्वामिने ददुः ।। ९७ ।। तदादाय स कन्याभिः संबद्धवसनांचलः । रजन्यां सहकांताभिर्नानाविधमहोत्सवैः ।। ९८ । पठद्भिर्वदिवृंदैश्च नृत्यद्भिर्नर्तकीजनैः । अर्हदासगृहे प्राप स्वामिजम्बूकुमारकः ।। ९९ ।। यत्तत्राप्युचितं किंचिद्यत्प्रासंगिकमुत्तमम् । तत्सर्वं विनयान्नूनमर्हद्दासोऽप्युपाददे ।। १०० ।। यः कश्चित्तत्र दानीयो सोऽपि दानेन प्रीणितः । प्रश्रयाऽपि यः कश्चित्सत्कृतः स तथा किल ।। १०१ ।। जिनमत्यापि सोत्साहात्स्वगुर्यो बहुमानिताः । यथास्वं पट्टकूलादि ताभ्यो दत्तं स्वभक्तितः ॥ १०२ ॥ सन्मानिताश्च ते सर्वे ( ताः सर्वाः ) प्राप्ता निजनिजगृहम् । निद्राघूर्मि (णि) तनेत्राश्च बभूवुः शयनोद्यताः ॥ १०३ ॥ सह ताभिः कुमारश्च रहस्येकत्र मंदिरे । स्थापितस्तु वयस्यालीजनैः सस्मितलोचनैः ॥ १०४ ॥ अथ ज्वलत्सु दीपेषु दीपिताशेषवस्तुषु । हंसतुलाख्यशय्यायां स्थितस्ताभिः सहासकौ ।। १०५ ।। तत्र वाचंयमीवाशु तस्थौ स्वामी विरक्तितः । संस्थितश्चापि तन्मध्ये पद्मपत्रं जले यथा ॥ १०६ ॥ नापि वक्ति न पश्येच्च सुरूपास्वपि तासु वै । स्थितः स्थिरतरः स्वामी निस्तरंगसमुद्रवत् ।। १०७ ॥ १ गरिष्ठाः योषितः । २ सखीजनैः ।
१६५