________________
जम्बूस्वामिपरिणयनोत्सववर्णनम्
अहो पुत्र किमाख्यातं वज्रसंपातनिष्ठुरम् । कारणं किमकस्मात्स्यादत्र कार्यनिदर्शने ॥ ५३ ॥ अत्रोत्तरप्रदानेन समाधानचिकीर्षया । कथितानि कुमारेण मुनिवाक्यानि तानि वै ।। ५४ ॥ श्रुत्वा जिनमती तस्मात्तद्भवांतरवार्त्तिकम् । धर्मबुद्धितया किंचित्समाधानमुपाददे ।। ५५ ।। साईदासाग्रतः सर्व वृत्तांतं गदति स्म वै । चरमांगी कुमारोऽयं जैनीं दीक्षां जिघृक्षति ।। ५६ ।। अर्हद्दासो विशम्यैतन्मूर्छा प्राप्तः क्षणादिति । महामोहोदयादेव हाहाकारं रटन्निति ।। ५७ । ततः कथंचित्सोपायैरुत्थितोऽपि वणिक्पतिः । विललाप यथात्यर्थे तथा को वर्णयेत्कविः ।। ५८ ।। अदासेन तत्क्षिमं कश्चिद्वाग्मी विचक्षणः । प्रेषितस्तत्कथां प्रोक्तुं वार्द्धिदत्तादिसद्मनि ।। ५९ ।। आदिष्टस्त्वरितं गत्वा स संदेशहरः सुधीः । सर्वे निवेदयामास यथासर्वसमक्षकम् ।। ६० ।। अहो दुर्दैवमस्माकं यद्युष्मत्समसज्जनाः । प्राप्ताश्चापि वनप्राप्ता विघ्नकर्मोदयादिह ।। ६१ ॥ आकर्ण्यदं वचस्तीक्ष्णं दुःखदं शस्त्रपातवत् । श्रेष्ठिनस्ते महाभीतेश्चत्वारोऽपि चकंपिरे ।। ६२ ।। द्रवंति स्म शुचाक्रांताः क्षणं विस्मितमानसाः । किमन्यत्र कुमारोऽयमुद्वहं कर्त्तुमिच्छति ।। ६३ ।।
१ दूतः ।
११
१६१